Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गृध्नु

गृध्नु /gṛdhnu/
1) быстрый; поспешный
2) жадный, алчный

Adj., m./n./f.

m.sg.du.pl.
Nom.gṛdhnuḥgṛdhnūgṛdhnavaḥ
Gen.gṛdhnoḥgṛdhnvoḥgṛdhnūnām
Dat.gṛdhnavegṛdhnubhyāmgṛdhnubhyaḥ
Instr.gṛdhnunāgṛdhnubhyāmgṛdhnubhiḥ
Acc.gṛdhnumgṛdhnūgṛdhnūn
Abl.gṛdhnoḥgṛdhnubhyāmgṛdhnubhyaḥ
Loc.gṛdhnaugṛdhnvoḥgṛdhnuṣu
Voc.gṛdhnogṛdhnūgṛdhnavaḥ


f.sg.du.pl.
Nom.gṛdhnu_āgṛdhnu_egṛdhnu_āḥ
Gen.gṛdhnu_āyāḥgṛdhnu_ayoḥgṛdhnu_ānām
Dat.gṛdhnu_āyaigṛdhnu_ābhyāmgṛdhnu_ābhyaḥ
Instr.gṛdhnu_ayāgṛdhnu_ābhyāmgṛdhnu_ābhiḥ
Acc.gṛdhnu_āmgṛdhnu_egṛdhnu_āḥ
Abl.gṛdhnu_āyāḥgṛdhnu_ābhyāmgṛdhnu_ābhyaḥ
Loc.gṛdhnu_āyāmgṛdhnu_ayoḥgṛdhnu_āsu
Voc.gṛdhnu_egṛdhnu_egṛdhnu_āḥ


n.sg.du.pl.
Nom.gṛdhnugṛdhnunīgṛdhnūni
Gen.gṛdhnunaḥgṛdhnunoḥgṛdhnūnām
Dat.gṛdhnunegṛdhnubhyāmgṛdhnubhyaḥ
Instr.gṛdhnunāgṛdhnubhyāmgṛdhnubhiḥ
Acc.gṛdhnugṛdhnunīgṛdhnūni
Abl.gṛdhnunaḥgṛdhnubhyāmgṛdhnubhyaḥ
Loc.gṛdhnunigṛdhnunoḥgṛdhnuṣu
Voc.gṛdhnugṛdhnunīgṛdhnūni





Monier-Williams Sanskrit-English Dictionary
---

 गृध्नु [ gṛdhnu ] [ gṛdhnú m. f. n. ( Lit. Pāṇ. 3-2 , 140) hasty , swift Lit. RV. i , 70 , 11 and 162 , 20 Lit. TBr. ii

  greedily desirous of (loc. ( Lit. R. ii ) or in comp. Lit. Megh. 9 ( v.l. ) Lit. BhP. iii , 14 , 20)

  ( [ a- ] , " not greedy " Lit. Ragh. i , 21)

  ( ( cf. Goth. (gairns) , (gairnja) ; Lith. (godu4s) . ) )

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,