Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्णज

वर्णज /varṇa-ja/ происходящий из варны ( касты) ; см. वर्ण 4)

Adj., m./n./f.

m.sg.du.pl.
Nom.varṇajaḥvarṇajauvarṇajāḥ
Gen.varṇajasyavarṇajayoḥvarṇajānām
Dat.varṇajāyavarṇajābhyāmvarṇajebhyaḥ
Instr.varṇajenavarṇajābhyāmvarṇajaiḥ
Acc.varṇajamvarṇajauvarṇajān
Abl.varṇajātvarṇajābhyāmvarṇajebhyaḥ
Loc.varṇajevarṇajayoḥvarṇajeṣu
Voc.varṇajavarṇajauvarṇajāḥ


f.sg.du.pl.
Nom.varṇajāvarṇajevarṇajāḥ
Gen.varṇajāyāḥvarṇajayoḥvarṇajānām
Dat.varṇajāyaivarṇajābhyāmvarṇajābhyaḥ
Instr.varṇajayāvarṇajābhyāmvarṇajābhiḥ
Acc.varṇajāmvarṇajevarṇajāḥ
Abl.varṇajāyāḥvarṇajābhyāmvarṇajābhyaḥ
Loc.varṇajāyāmvarṇajayoḥvarṇajāsu
Voc.varṇajevarṇajevarṇajāḥ


n.sg.du.pl.
Nom.varṇajamvarṇajevarṇajāni
Gen.varṇajasyavarṇajayoḥvarṇajānām
Dat.varṇajāyavarṇajābhyāmvarṇajebhyaḥ
Instr.varṇajenavarṇajābhyāmvarṇajaiḥ
Acc.varṇajamvarṇajevarṇajāni
Abl.varṇajātvarṇajābhyāmvarṇajebhyaḥ
Loc.varṇajevarṇajayoḥvarṇajeṣu
Voc.varṇajavarṇajevarṇajāni





Monier-Williams Sanskrit-English Dictionary

---

  वर्णज [ varṇaja ] [ várṇa-ja ] m. f. n. produced from castes Lit. VarBṛS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,