Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अतिप्रसक्ति

अतिप्रसक्ति /atiprasakti/ f.
1) слишком крутой склон
2) большая склонность или глубокая симпатия к (Gen. )

sg.du.pl.
Nom.atiprasaktiḥatiprasaktīatiprasaktayaḥ
Gen.atiprasaktyāḥ, atiprasakteḥatiprasaktyoḥatiprasaktīnām
Dat.atiprasaktyai, atiprasaktayeatiprasaktibhyāmatiprasaktibhyaḥ
Instr.atiprasaktyāatiprasaktibhyāmatiprasaktibhiḥ
Acc.atiprasaktimatiprasaktīatiprasaktīḥ
Abl.atiprasaktyāḥ, atiprasakteḥatiprasaktibhyāmatiprasaktibhyaḥ
Loc.atiprasaktyām, atiprasaktauatiprasaktyoḥatiprasaktiṣu
Voc.atiprasakteatiprasaktīatiprasaktayaḥ



Monier-Williams Sanskrit-English Dictionary

 अतिप्रसक्ति [ atiprasakti ] [ áti-prasakti ] f. excessive attachment

   unwarrantable stretch of a rule.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,