Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यत्रोत्सव

यत्रोत्सव /yatrotsava/ (/yātra + utsava/) m. праздничная процессия

существительное, м.р.

sg.du.pl.
Nom.yātrotsavaḥyātrotsavauyātrotsavāḥ
Gen.yātrotsavasyayātrotsavayoḥyātrotsavānām
Dat.yātrotsavāyayātrotsavābhyāmyātrotsavebhyaḥ
Instr.yātrotsavenayātrotsavābhyāmyātrotsavaiḥ
Acc.yātrotsavamyātrotsavauyātrotsavān
Abl.yātrotsavātyātrotsavābhyāmyātrotsavebhyaḥ
Loc.yātrotsaveyātrotsavayoḥyātrotsaveṣu
Voc.yātrotsavayātrotsavauyātrotsavāḥ



Monier-Williams Sanskrit-English Dictionary

---

  यात्रोत्सव [ yātrotsava ] [ yātrotsava ] m. a festive procession Lit. Kathās. Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,