Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऐकाहिक

ऐकाहिक /aikāhika/ (/aika + ahika/ ) однодневный

Adj., m./n./f.

m.sg.du.pl.
Nom.aikāhikaḥaikāhikauaikāhikāḥ
Gen.aikāhikasyaaikāhikayoḥaikāhikānām
Dat.aikāhikāyaaikāhikābhyāmaikāhikebhyaḥ
Instr.aikāhikenaaikāhikābhyāmaikāhikaiḥ
Acc.aikāhikamaikāhikauaikāhikān
Abl.aikāhikātaikāhikābhyāmaikāhikebhyaḥ
Loc.aikāhikeaikāhikayoḥaikāhikeṣu
Voc.aikāhikaaikāhikauaikāhikāḥ


f.sg.du.pl.
Nom.aikāhikīaikāhikyauaikāhikyaḥ
Gen.aikāhikyāḥaikāhikyoḥaikāhikīnām
Dat.aikāhikyaiaikāhikībhyāmaikāhikībhyaḥ
Instr.aikāhikyāaikāhikībhyāmaikāhikībhiḥ
Acc.aikāhikīmaikāhikyauaikāhikīḥ
Abl.aikāhikyāḥaikāhikībhyāmaikāhikībhyaḥ
Loc.aikāhikyāmaikāhikyoḥaikāhikīṣu
Voc.aikāhikiaikāhikyauaikāhikyaḥ


n.sg.du.pl.
Nom.aikāhikamaikāhikeaikāhikāni
Gen.aikāhikasyaaikāhikayoḥaikāhikānām
Dat.aikāhikāyaaikāhikābhyāmaikāhikebhyaḥ
Instr.aikāhikenaaikāhikābhyāmaikāhikaiḥ
Acc.aikāhikamaikāhikeaikāhikāni
Abl.aikāhikātaikāhikābhyāmaikāhikebhyaḥ
Loc.aikāhikeaikāhikayoḥaikāhikeṣu
Voc.aikāhikaaikāhikeaikāhikāni





Monier-Williams Sanskrit-English Dictionary

 ऐकाहिक [ aikāhika ] [ aí kāhika m. f. n. ( fr. [ ekāha ] ) , lasting one day , ephemeral , quotidian (as fever) Lit. AgP.

  belonging to an Ekāha ( q.v.) sacrifice Lit. ŚBr. Lit. AitBr. Lit. ĀśvŚr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,