Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पौष्कर

पौष्कर /pauṣkara/ относящийся к голубому лотосу

Adj., m./n./f.

m.sg.du.pl.
Nom.pauṣkaraḥpauṣkaraupauṣkarāḥ
Gen.pauṣkarasyapauṣkarayoḥpauṣkarāṇām
Dat.pauṣkarāyapauṣkarābhyāmpauṣkarebhyaḥ
Instr.pauṣkareṇapauṣkarābhyāmpauṣkaraiḥ
Acc.pauṣkarampauṣkaraupauṣkarān
Abl.pauṣkarātpauṣkarābhyāmpauṣkarebhyaḥ
Loc.pauṣkarepauṣkarayoḥpauṣkareṣu
Voc.pauṣkarapauṣkaraupauṣkarāḥ


f.sg.du.pl.
Nom.pauṣkarīpauṣkaryaupauṣkaryaḥ
Gen.pauṣkaryāḥpauṣkaryoḥpauṣkarīṇām
Dat.pauṣkaryaipauṣkarībhyāmpauṣkarībhyaḥ
Instr.pauṣkaryāpauṣkarībhyāmpauṣkarībhiḥ
Acc.pauṣkarīmpauṣkaryaupauṣkarīḥ
Abl.pauṣkaryāḥpauṣkarībhyāmpauṣkarībhyaḥ
Loc.pauṣkaryāmpauṣkaryoḥpauṣkarīṣu
Voc.pauṣkaripauṣkaryaupauṣkaryaḥ


n.sg.du.pl.
Nom.pauṣkarampauṣkarepauṣkarāṇi
Gen.pauṣkarasyapauṣkarayoḥpauṣkarāṇām
Dat.pauṣkarāyapauṣkarābhyāmpauṣkarebhyaḥ
Instr.pauṣkareṇapauṣkarābhyāmpauṣkaraiḥ
Acc.pauṣkarampauṣkarepauṣkarāṇi
Abl.pauṣkarātpauṣkarābhyāmpauṣkarebhyaḥ
Loc.pauṣkarepauṣkarayoḥpauṣkareṣu
Voc.pauṣkarapauṣkarepauṣkarāṇi





Monier-Williams Sanskrit-English Dictionary
---

पौष्कर [ pauṣkara ] [ pauṣkara ] m. f. n. relating to or made of or connected with the blue lotus Lit. MBh. Lit. Hariv. Lit. Pur.

(m. with or scil. [ prādur-bhāva ] , " the appearance of Vishṇu in the form of a lotus flower " Lit. Hariv.)

relating to or derived from Costus Speciosus or Costus Arabicus

[ pauṣkara ] n. the root ( with or sc. [ mūla ] ) or fruit of Costus Speciosus or Arc Lit. Suśr. Lit. L.

N. of wk.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,