Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वारवन्त्

वारवन्त् /vāravant/ длиннохвостый (о коне)

Adj., m./n./f.

m.sg.du.pl.
Nom.vāravānvāravantauvāravantaḥ
Gen.vāravataḥvāravatoḥvāravatām
Dat.vāravatevāravadbhyāmvāravadbhyaḥ
Instr.vāravatāvāravadbhyāmvāravadbhiḥ
Acc.vāravantamvāravantauvāravataḥ
Abl.vāravataḥvāravadbhyāmvāravadbhyaḥ
Loc.vāravativāravatoḥvāravatsu
Voc.vāravanvāravantauvāravantaḥ


f.sg.du.pl.
Nom.vāravatāvāravatevāravatāḥ
Gen.vāravatāyāḥvāravatayoḥvāravatānām
Dat.vāravatāyaivāravatābhyāmvāravatābhyaḥ
Instr.vāravatayāvāravatābhyāmvāravatābhiḥ
Acc.vāravatāmvāravatevāravatāḥ
Abl.vāravatāyāḥvāravatābhyāmvāravatābhyaḥ
Loc.vāravatāyāmvāravatayoḥvāravatāsu
Voc.vāravatevāravatevāravatāḥ


n.sg.du.pl.
Nom.vāravatvāravantī, vāravatīvāravanti
Gen.vāravataḥvāravatoḥvāravatām
Dat.vāravatevāravadbhyāmvāravadbhyaḥ
Instr.vāravatāvāravadbhyāmvāravadbhiḥ
Acc.vāravatvāravantī, vāravatīvāravanti
Abl.vāravataḥvāravadbhyāmvāravadbhyaḥ
Loc.vāravativāravatoḥvāravatsu
Voc.vāravatvāravantī, vāravatīvāravanti





Monier-Williams Sanskrit-English Dictionary

  वारवत् [ vāravat ] [ vā́ra-vat ] ( [ vā́ra- ] ) m. f. n. long-tailed (as a horse) Lit. RV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,