Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ध्वजिन्

ध्वजिन् /dhvajin/
1. см. ध्वजवन्त् 1);
2.
1) гора
2) павлин
3) лошадь

Adj., m./n./f.

m.sg.du.pl.
Nom.dhvajīdhvajinaudhvajinaḥ
Gen.dhvajinaḥdhvajinoḥdhvajinām
Dat.dhvajinedhvajibhyāmdhvajibhyaḥ
Instr.dhvajinādhvajibhyāmdhvajibhiḥ
Acc.dhvajinamdhvajinaudhvajinaḥ
Abl.dhvajinaḥdhvajibhyāmdhvajibhyaḥ
Loc.dhvajinidhvajinoḥdhvajiṣu
Voc.dhvajindhvajinaudhvajinaḥ


f.sg.du.pl.
Nom.dhvajinīdhvajinyaudhvajinyaḥ
Gen.dhvajinyāḥdhvajinyoḥdhvajinīnām
Dat.dhvajinyaidhvajinībhyāmdhvajinībhyaḥ
Instr.dhvajinyādhvajinībhyāmdhvajinībhiḥ
Acc.dhvajinīmdhvajinyaudhvajinīḥ
Abl.dhvajinyāḥdhvajinībhyāmdhvajinībhyaḥ
Loc.dhvajinyāmdhvajinyoḥdhvajinīṣu
Voc.dhvajinidhvajinyaudhvajinyaḥ


n.sg.du.pl.
Nom.dhvajidhvajinīdhvajīni
Gen.dhvajinaḥdhvajinoḥdhvajinām
Dat.dhvajinedhvajibhyāmdhvajibhyaḥ
Instr.dhvajinādhvajibhyāmdhvajibhiḥ
Acc.dhvajidhvajinīdhvajīni
Abl.dhvajinaḥdhvajibhyāmdhvajibhyaḥ
Loc.dhvajinidhvajinoḥdhvajiṣu
Voc.dhvajin, dhvajidhvajinīdhvajīni




существительное, м.р.

sg.du.pl.
Nom.dhvajīdhvajinaudhvajinaḥ
Gen.dhvajinaḥdhvajinoḥdhvajinām
Dat.dhvajinedhvajibhyāmdhvajibhyaḥ
Instr.dhvajinādhvajibhyāmdhvajibhiḥ
Acc.dhvajinamdhvajinaudhvajinaḥ
Abl.dhvajinaḥdhvajibhyāmdhvajibhyaḥ
Loc.dhvajinidhvajinoḥdhvajiṣu
Voc.dhvajindhvajinaudhvajinaḥ



Monier-Williams Sanskrit-English Dictionary

---

 ध्वजिन् [ dhvajin ] [ dhvajin ] m. f. n. having or bearing a banner Lit. MBh. Lit. R.

  (ifc.) having anything as a mark (esp. for a committed crime) Lit. MBh.

  [ dhvajin ] m. a standard-bearer Lit. ib.

  any one having an emblem or sign , (esp.) a vendor of spirituous liquors Lit. Yājñ. i , 141

  ( only Lit. L.) a chariot

  a mountain

  a snake

  a peacock

  a horse

  a Brāhman

  [ dhvajinī ] f. " a bannered host " , an army Lit. MBh. Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,