Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुचेतस्

सुचेतस् /su-cetas/ bah.
1) разумный
2) в хорошем настроении

Adj., m./n./f.

m.sg.du.pl.
Nom.sucetāḥsucetasausucetasaḥ
Gen.sucetasaḥsucetasoḥsucetasām
Dat.sucetasesucetobhyāmsucetobhyaḥ
Instr.sucetasāsucetobhyāmsucetobhiḥ
Acc.sucetasamsucetasausucetasaḥ
Abl.sucetasaḥsucetobhyāmsucetobhyaḥ
Loc.sucetasisucetasoḥsucetaḥsu
Voc.sucetaḥsucetasausucetasaḥ


f.sg.du.pl.
Nom.sucetasāsucetasesucetasāḥ
Gen.sucetasāyāḥsucetasayoḥsucetasānām
Dat.sucetasāyaisucetasābhyāmsucetasābhyaḥ
Instr.sucetasayāsucetasābhyāmsucetasābhiḥ
Acc.sucetasāmsucetasesucetasāḥ
Abl.sucetasāyāḥsucetasābhyāmsucetasābhyaḥ
Loc.sucetasāyāmsucetasayoḥsucetasāsu
Voc.sucetasesucetasesucetasāḥ


n.sg.du.pl.
Nom.sucetaḥsucetasīsucetāṃsi
Gen.sucetasaḥsucetasoḥsucetasām
Dat.sucetasesucetobhyāmsucetobhyaḥ
Instr.sucetasāsucetobhyāmsucetobhiḥ
Acc.sucetaḥsucetasīsucetāṃsi
Abl.sucetasaḥsucetobhyāmsucetobhyaḥ
Loc.sucetasisucetasoḥsucetaḥsu
Voc.sucetaḥsucetasīsucetāṃsi





Monier-Williams Sanskrit-English Dictionary

---

  सुचेतस् [ sucetas ] [ su-cétas ] m. f. n. having great intelligence , sapient , wise Lit. RV. Lit. Śiś.

   well-minded , benevolent Lit. Rājat.

   [ sucetas ] m. N. of a son of Gṛitsa-mada Lit. MBh.

   of a son of Pracetas Lit. Hariv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,