Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सारापराध

सारापराध /sārāparādha/ (/sāra + aparā-dha/) m. большее и (или) меньшее преступление

существительное, м.р.

sg.du.pl.
Nom.sārāparādhaḥsārāparādhausārāparādhāḥ
Gen.sārāparādhasyasārāparādhayoḥsārāparādhānām
Dat.sārāparādhāyasārāparādhābhyāmsārāparādhebhyaḥ
Instr.sārāparādhenasārāparādhābhyāmsārāparādhaiḥ
Acc.sārāparādhamsārāparādhausārāparādhān
Abl.sārāparādhātsārāparādhābhyāmsārāparādhebhyaḥ
Loc.sārāparādhesārāparādhayoḥsārāparādheṣu
Voc.sārāparādhasārāparādhausārāparādhāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सारापराध [ sārāparādha ] [ sārāparādha ] m. du. the ability (of a criminal to suffer) and the nature of the crime (others , " the greatness of the crime " ) Lit. Mn. viii , 126

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,