Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सनाम

सनाम /sanāma/ одноимённый

Adj., m./n./f.

m.sg.du.pl.
Nom.sanāmaḥsanāmausanāmāḥ
Gen.sanāmasyasanāmayoḥsanāmānām
Dat.sanāmāyasanāmābhyāmsanāmebhyaḥ
Instr.sanāmenasanāmābhyāmsanāmaiḥ
Acc.sanāmamsanāmausanāmān
Abl.sanāmātsanāmābhyāmsanāmebhyaḥ
Loc.sanāmesanāmayoḥsanāmeṣu
Voc.sanāmasanāmausanāmāḥ


f.sg.du.pl.
Nom.sanāmāsanāmesanāmāḥ
Gen.sanāmāyāḥsanāmayoḥsanāmānām
Dat.sanāmāyaisanāmābhyāmsanāmābhyaḥ
Instr.sanāmayāsanāmābhyāmsanāmābhiḥ
Acc.sanāmāmsanāmesanāmāḥ
Abl.sanāmāyāḥsanāmābhyāmsanāmābhyaḥ
Loc.sanāmāyāmsanāmayoḥsanāmāsu
Voc.sanāmesanāmesanāmāḥ


n.sg.du.pl.
Nom.sanāmamsanāmesanāmāni
Gen.sanāmasyasanāmayoḥsanāmānām
Dat.sanāmāyasanāmābhyāmsanāmebhyaḥ
Instr.sanāmenasanāmābhyāmsanāmaiḥ
Acc.sanāmamsanāmesanāmāni
Abl.sanāmātsanāmābhyāmsanāmebhyaḥ
Loc.sanāmesanāmayoḥsanāmeṣu
Voc.sanāmasanāmesanāmāni





Monier-Williams Sanskrit-English Dictionary

---

  सनाम [ sanāma ] [ sa-nāma ] m. f. n. having the same name as (gen.) Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,