Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विमद

विमद /vimada/
1) свободный от опьянения или гордости
2) лишённый радости, унылый, угрюмый

Adj., m./n./f.

m.sg.du.pl.
Nom.vimadaḥvimadauvimadāḥ
Gen.vimadasyavimadayoḥvimadānām
Dat.vimadāyavimadābhyāmvimadebhyaḥ
Instr.vimadenavimadābhyāmvimadaiḥ
Acc.vimadamvimadauvimadān
Abl.vimadātvimadābhyāmvimadebhyaḥ
Loc.vimadevimadayoḥvimadeṣu
Voc.vimadavimadauvimadāḥ


f.sg.du.pl.
Nom.vimadāvimadevimadāḥ
Gen.vimadāyāḥvimadayoḥvimadānām
Dat.vimadāyaivimadābhyāmvimadābhyaḥ
Instr.vimadayāvimadābhyāmvimadābhiḥ
Acc.vimadāmvimadevimadāḥ
Abl.vimadāyāḥvimadābhyāmvimadābhyaḥ
Loc.vimadāyāmvimadayoḥvimadāsu
Voc.vimadevimadevimadāḥ


n.sg.du.pl.
Nom.vimadamvimadevimadāni
Gen.vimadasyavimadayoḥvimadānām
Dat.vimadāyavimadābhyāmvimadebhyaḥ
Instr.vimadenavimadābhyāmvimadaiḥ
Acc.vimadamvimadevimadāni
Abl.vimadātvimadābhyāmvimadebhyaḥ
Loc.vimadevimadayoḥvimadeṣu
Voc.vimadavimadevimadāni





Monier-Williams Sanskrit-English Dictionary
---

  विमद [ vimada ] [ ví -mada ] m. f. n. free from intoxication , grown sober Lit. R. Lit. Pañcat.

   free from rut Lit. Kāv.

   free from pride or arrogance Lit. MBh. Lit. Hariv.

   joyless Lit. MW.

   [ vimada ] m. N. of a man protected by Indra (he gained his wife with the assistance of the Aśvins) Lit. RV.

   (with Aindra or Prājāpatya) of the author of Lit. RV. x , 20-26 Lit. Anukr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,