Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नम्र

नम्र /namra/
1) склоняющийся
2) согнутый
3) опущенный
4) покорный, смиренный; безропотный

Adj., m./n./f.

m.sg.du.pl.
Nom.namraḥnamraunamrāḥ
Gen.namrasyanamrayoḥnamrāṇām
Dat.namrāyanamrābhyāmnamrebhyaḥ
Instr.namreṇanamrābhyāmnamraiḥ
Acc.namramnamraunamrān
Abl.namrātnamrābhyāmnamrebhyaḥ
Loc.namrenamrayoḥnamreṣu
Voc.namranamraunamrāḥ


f.sg.du.pl.
Nom.namrānamrenamrāḥ
Gen.namrāyāḥnamrayoḥnamrāṇām
Dat.namrāyainamrābhyāmnamrābhyaḥ
Instr.namrayānamrābhyāmnamrābhiḥ
Acc.namrāmnamrenamrāḥ
Abl.namrāyāḥnamrābhyāmnamrābhyaḥ
Loc.namrāyāmnamrayoḥnamrāsu
Voc.namrenamrenamrāḥ


n.sg.du.pl.
Nom.namramnamrenamrāṇi
Gen.namrasyanamrayoḥnamrāṇām
Dat.namrāyanamrābhyāmnamrebhyaḥ
Instr.namreṇanamrābhyāmnamraiḥ
Acc.namramnamrenamrāṇi
Abl.namrātnamrābhyāmnamrebhyaḥ
Loc.namrenamrayoḥnamreṣu
Voc.namranamrenamrāṇi





Monier-Williams Sanskrit-English Dictionary
---

 नम्र [ namra ] [ namrá ] m. f. n. bowing , inclining

  bowed , bent , curved

  hanging down , sunk

  bowing to (comp.)

  submissive , reverential , humble Lit. RV.

  [ namrā ] f. N. of 2 verses addressed to Agni Lit. ŚrS.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,