Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धनहर

धनहर /dhana-hara/ грабящий; похищающий деньги

Adj., m./n./f.

m.sg.du.pl.
Nom.dhanaharaḥdhanaharaudhanaharāḥ
Gen.dhanaharasyadhanaharayoḥdhanaharāṇām
Dat.dhanaharāyadhanaharābhyāmdhanaharebhyaḥ
Instr.dhanahareṇadhanaharābhyāmdhanaharaiḥ
Acc.dhanaharamdhanaharaudhanaharān
Abl.dhanaharātdhanaharābhyāmdhanaharebhyaḥ
Loc.dhanaharedhanaharayoḥdhanahareṣu
Voc.dhanaharadhanaharaudhanaharāḥ


f.sg.du.pl.
Nom.dhanaharādhanaharedhanaharāḥ
Gen.dhanaharāyāḥdhanaharayoḥdhanaharāṇām
Dat.dhanaharāyaidhanaharābhyāmdhanaharābhyaḥ
Instr.dhanaharayādhanaharābhyāmdhanaharābhiḥ
Acc.dhanaharāmdhanaharedhanaharāḥ
Abl.dhanaharāyāḥdhanaharābhyāmdhanaharābhyaḥ
Loc.dhanaharāyāmdhanaharayoḥdhanaharāsu
Voc.dhanaharedhanaharedhanaharāḥ


n.sg.du.pl.
Nom.dhanaharamdhanaharedhanaharāṇi
Gen.dhanaharasyadhanaharayoḥdhanaharāṇām
Dat.dhanaharāyadhanaharābhyāmdhanaharebhyaḥ
Instr.dhanahareṇadhanaharābhyāmdhanaharaiḥ
Acc.dhanaharamdhanaharedhanaharāṇi
Abl.dhanaharātdhanaharābhyāmdhanaharebhyaḥ
Loc.dhanaharedhanaharayoḥdhanahareṣu
Voc.dhanaharadhanaharedhanaharāṇi





Monier-Williams Sanskrit-English Dictionary

---

  धनहर [ dhanahara ] [ dhána-hara ] m. f. n. money-stealing

   [ dhanahara ] m. a thief or an heir Lit. L.

   a kind of plant Lit. Bhpr.

   [ dhanaharī ] f. a kind of perfume commonly called Chora Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,