Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कामवन्त्

कामवन्त् /kāmavant/ влюблённый

Adj., m./n./f.

m.sg.du.pl.
Nom.kāmavānkāmavantaukāmavantaḥ
Gen.kāmavataḥkāmavatoḥkāmavatām
Dat.kāmavatekāmavadbhyāmkāmavadbhyaḥ
Instr.kāmavatākāmavadbhyāmkāmavadbhiḥ
Acc.kāmavantamkāmavantaukāmavataḥ
Abl.kāmavataḥkāmavadbhyāmkāmavadbhyaḥ
Loc.kāmavatikāmavatoḥkāmavatsu
Voc.kāmavankāmavantaukāmavantaḥ


f.sg.du.pl.
Nom.kāmavatākāmavatekāmavatāḥ
Gen.kāmavatāyāḥkāmavatayoḥkāmavatānām
Dat.kāmavatāyaikāmavatābhyāmkāmavatābhyaḥ
Instr.kāmavatayākāmavatābhyāmkāmavatābhiḥ
Acc.kāmavatāmkāmavatekāmavatāḥ
Abl.kāmavatāyāḥkāmavatābhyāmkāmavatābhyaḥ
Loc.kāmavatāyāmkāmavatayoḥkāmavatāsu
Voc.kāmavatekāmavatekāmavatāḥ


n.sg.du.pl.
Nom.kāmavatkāmavantī, kāmavatīkāmavanti
Gen.kāmavataḥkāmavatoḥkāmavatām
Dat.kāmavatekāmavadbhyāmkāmavadbhyaḥ
Instr.kāmavatākāmavadbhyāmkāmavadbhiḥ
Acc.kāmavatkāmavantī, kāmavatīkāmavanti
Abl.kāmavataḥkāmavadbhyāmkāmavadbhyaḥ
Loc.kāmavatikāmavatoḥkāmavatsu
Voc.kāmavatkāmavantī, kāmavatīkāmavanti





Monier-Williams Sanskrit-English Dictionary

  कामवत् [ kāmavat ] [ kā́ma-vat ] m. f. n. ( [ kā́ma- ] ) being in love , enamoured , wanton Lit. MBh. Lit. R.

   containing the word [ kāma ] Lit. ŚBr.

   [ kāmavatī f. ( [ tī ] ) a species of Curcuma Curcuma Aromatica , [ dāru-haridrā ] )

   N. of a town.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,