Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विवस्वन्त्

विवस्वन्त् /vivasvant/
1. ярко сияющий, сверкающий
2. m. солнце
3. m. nom. pr. Лучезарный — эпитет Сурьи; см. सूर्य

Adj., m./n./f.

m.sg.du.pl.
Nom.vivasvānvivasvantauvivasvantaḥ
Gen.vivasvataḥvivasvatoḥvivasvatām
Dat.vivasvatevivasvadbhyāmvivasvadbhyaḥ
Instr.vivasvatāvivasvadbhyāmvivasvadbhiḥ
Acc.vivasvantamvivasvantauvivasvataḥ
Abl.vivasvataḥvivasvadbhyāmvivasvadbhyaḥ
Loc.vivasvativivasvatoḥvivasvatsu
Voc.vivasvanvivasvantauvivasvantaḥ


f.sg.du.pl.
Nom.vivasvatāvivasvatevivasvatāḥ
Gen.vivasvatāyāḥvivasvatayoḥvivasvatānām
Dat.vivasvatāyaivivasvatābhyāmvivasvatābhyaḥ
Instr.vivasvatayāvivasvatābhyāmvivasvatābhiḥ
Acc.vivasvatāmvivasvatevivasvatāḥ
Abl.vivasvatāyāḥvivasvatābhyāmvivasvatābhyaḥ
Loc.vivasvatāyāmvivasvatayoḥvivasvatāsu
Voc.vivasvatevivasvatevivasvatāḥ


n.sg.du.pl.
Nom.vivasvatvivasvantī, vivasvatīvivasvanti
Gen.vivasvataḥvivasvatoḥvivasvatām
Dat.vivasvatevivasvadbhyāmvivasvadbhyaḥ
Instr.vivasvatāvivasvadbhyāmvivasvadbhiḥ
Acc.vivasvatvivasvantī, vivasvatīvivasvanti
Abl.vivasvataḥvivasvadbhyāmvivasvadbhyaḥ
Loc.vivasvativivasvatoḥvivasvatsu
Voc.vivasvatvivasvantī, vivasvatīvivasvanti




существительное, м.р.

sg.du.pl.
Nom.vivasvānvivasvantauvivasvantaḥ
Gen.vivasvataḥvivasvatoḥvivasvatām
Dat.vivasvatevivasvadbhyāmvivasvadbhyaḥ
Instr.vivasvatāvivasvadbhyāmvivasvadbhiḥ
Acc.vivasvantamvivasvantauvivasvataḥ
Abl.vivasvataḥvivasvadbhyāmvivasvadbhyaḥ
Loc.vivasvativivasvatoḥvivasvatsu
Voc.vivasvanvivasvantauvivasvantaḥ



Monier-Williams Sanskrit-English Dictionary

 विवस्वत् [ vivasvat ] [ ví -vasvat [ ví -vasvat ] or [ vi-vásvat ] m. f. n. shining forth , diffusing light , matutinal (applied to Ushas Agni ; [ sadane vivasvataḥ ] , " at the seat of Fire " ) Lit. RV. Lit. VS. Lit. Kāṭh.

  [ vivasvat m. " the Brilliant one " , N. of the Sun (sometimes regarded as one of the eight Ādityas or sons of Aditi , his father being Kaśyapa ; elsewhere he is said to be a son of Dākshāyaṇī and Kaśyapa ; in epic poetry he is held to be the father of Manu Vaivasvata or , according to another legend , of Manu Sāvarṇi by Sa-varṇā ; in Lit. RV. x , 17 , 1 he is described as the father of Yama Vaivasvata , and in Lit. RV. x , 17 , 2 as father of the Aśvins by Saraṇyū , and elsewhere as father of both Yama and Yamī , and therefore a kind of parent of the human race) Lit. RV.

  the Soma priest Lit. RV. ix , 14 , 5

  N. of Aruṇa (charioteer of the Sun) Lit. W.

  of the seventh or present Manu (more properly called Vaivasvata , as son of Vivasvat) Lit. RV. viii , 52 , 1

  N. of a Daitya Lit. MBh.

  a god Lit. L.

  N. of the author of the hymn Lit. RV. x , 13 (having the patronymic Āditya) Lit. Anukr.

  N. of the author of a Dharma-śāstra ( cf. [ -smṛti ] )

  [ vivasvatī f. N. of the city of the Sun Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,