Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रश्लिष्ट

प्रश्लिष्ट /praśliṣṭa/
1) извивающийся
2) обвивающий
3) соединяющийся
4) грам. сандхи гласных

Adj., m./n./f.

m.sg.du.pl.
Nom.praśliṣṭaḥpraśliṣṭaupraśliṣṭāḥ
Gen.praśliṣṭasyapraśliṣṭayoḥpraśliṣṭānām
Dat.praśliṣṭāyapraśliṣṭābhyāmpraśliṣṭebhyaḥ
Instr.praśliṣṭenapraśliṣṭābhyāmpraśliṣṭaiḥ
Acc.praśliṣṭampraśliṣṭaupraśliṣṭān
Abl.praśliṣṭātpraśliṣṭābhyāmpraśliṣṭebhyaḥ
Loc.praśliṣṭepraśliṣṭayoḥpraśliṣṭeṣu
Voc.praśliṣṭapraśliṣṭaupraśliṣṭāḥ


f.sg.du.pl.
Nom.praśliṣṭāpraśliṣṭepraśliṣṭāḥ
Gen.praśliṣṭāyāḥpraśliṣṭayoḥpraśliṣṭānām
Dat.praśliṣṭāyaipraśliṣṭābhyāmpraśliṣṭābhyaḥ
Instr.praśliṣṭayāpraśliṣṭābhyāmpraśliṣṭābhiḥ
Acc.praśliṣṭāmpraśliṣṭepraśliṣṭāḥ
Abl.praśliṣṭāyāḥpraśliṣṭābhyāmpraśliṣṭābhyaḥ
Loc.praśliṣṭāyāmpraśliṣṭayoḥpraśliṣṭāsu
Voc.praśliṣṭepraśliṣṭepraśliṣṭāḥ


n.sg.du.pl.
Nom.praśliṣṭampraśliṣṭepraśliṣṭāni
Gen.praśliṣṭasyapraśliṣṭayoḥpraśliṣṭānām
Dat.praśliṣṭāyapraśliṣṭābhyāmpraśliṣṭebhyaḥ
Instr.praśliṣṭenapraśliṣṭābhyāmpraśliṣṭaiḥ
Acc.praśliṣṭampraśliṣṭepraśliṣṭāni
Abl.praśliṣṭātpraśliṣṭābhyāmpraśliṣṭebhyaḥ
Loc.praśliṣṭepraśliṣṭayoḥpraśliṣṭeṣu
Voc.praśliṣṭapraśliṣṭepraśliṣṭāni





Monier-Williams Sanskrit-English Dictionary
---

प्रश्लिष्ट [ praśliṣṭa ] [ pra-śliṣṭa ] m. f. n. (√ [ iliṣ ] ) twisted , entwined , coalescent (applied to the Saṃdhi of [ a ] , or [ ā ] with a following vowel and of other vowels with homogeneous ones , also to the vowel resulting from this Saṃdhi and its accent) Lit. Prāt. Lit. ŚāṅkhŚr. Lit. Pat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,