Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अदुष्ट

अदुष्ट /aduṣṭa/
1) неплохой
2) неиспорченный

Adj., m./n./f.

m.sg.du.pl.
Nom.aduṣṭaḥaduṣṭauaduṣṭāḥ
Gen.aduṣṭasyaaduṣṭayoḥaduṣṭānām
Dat.aduṣṭāyaaduṣṭābhyāmaduṣṭebhyaḥ
Instr.aduṣṭenaaduṣṭābhyāmaduṣṭaiḥ
Acc.aduṣṭamaduṣṭauaduṣṭān
Abl.aduṣṭātaduṣṭābhyāmaduṣṭebhyaḥ
Loc.aduṣṭeaduṣṭayoḥaduṣṭeṣu
Voc.aduṣṭaaduṣṭauaduṣṭāḥ


f.sg.du.pl.
Nom.aduṣṭāaduṣṭeaduṣṭāḥ
Gen.aduṣṭāyāḥaduṣṭayoḥaduṣṭānām
Dat.aduṣṭāyaiaduṣṭābhyāmaduṣṭābhyaḥ
Instr.aduṣṭayāaduṣṭābhyāmaduṣṭābhiḥ
Acc.aduṣṭāmaduṣṭeaduṣṭāḥ
Abl.aduṣṭāyāḥaduṣṭābhyāmaduṣṭābhyaḥ
Loc.aduṣṭāyāmaduṣṭayoḥaduṣṭāsu
Voc.aduṣṭeaduṣṭeaduṣṭāḥ


n.sg.du.pl.
Nom.aduṣṭamaduṣṭeaduṣṭāni
Gen.aduṣṭasyaaduṣṭayoḥaduṣṭānām
Dat.aduṣṭāyaaduṣṭābhyāmaduṣṭebhyaḥ
Instr.aduṣṭenaaduṣṭābhyāmaduṣṭaiḥ
Acc.aduṣṭamaduṣṭeaduṣṭāni
Abl.aduṣṭātaduṣṭābhyāmaduṣṭebhyaḥ
Loc.aduṣṭeaduṣṭayoḥaduṣṭeṣu
Voc.aduṣṭaaduṣṭeaduṣṭāni





Monier-Williams Sanskrit-English Dictionary

अदुष्ट [ aduṣṭa ] [ a-duṣṭa ] m. f. n. not vitiated , not bad , not guilty Lit. Mn. viii , 388

innocent.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,