Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुःशासन

दुःशासन /duḥ-śāsana/
1. bah. необузданный, несдержанный
2. m. nom. pr. один из ста сыновей Дхритараштры, оскорбивший Драупади и убитый Бхимасеной; см. धृतराष्ट्र, द्रौपदी, भीमसेन

Adj., m./n./f.

m.sg.du.pl.
Nom.duḥśāsanaḥduḥśāsanauduḥśāsanāḥ
Gen.duḥśāsanasyaduḥśāsanayoḥduḥśāsanānām
Dat.duḥśāsanāyaduḥśāsanābhyāmduḥśāsanebhyaḥ
Instr.duḥśāsanenaduḥśāsanābhyāmduḥśāsanaiḥ
Acc.duḥśāsanamduḥśāsanauduḥśāsanān
Abl.duḥśāsanātduḥśāsanābhyāmduḥśāsanebhyaḥ
Loc.duḥśāsaneduḥśāsanayoḥduḥśāsaneṣu
Voc.duḥśāsanaduḥśāsanauduḥśāsanāḥ


f.sg.du.pl.
Nom.duḥśāsanāduḥśāsaneduḥśāsanāḥ
Gen.duḥśāsanāyāḥduḥśāsanayoḥduḥśāsanānām
Dat.duḥśāsanāyaiduḥśāsanābhyāmduḥśāsanābhyaḥ
Instr.duḥśāsanayāduḥśāsanābhyāmduḥśāsanābhiḥ
Acc.duḥśāsanāmduḥśāsaneduḥśāsanāḥ
Abl.duḥśāsanāyāḥduḥśāsanābhyāmduḥśāsanābhyaḥ
Loc.duḥśāsanāyāmduḥśāsanayoḥduḥśāsanāsu
Voc.duḥśāsaneduḥśāsaneduḥśāsanāḥ


n.sg.du.pl.
Nom.duḥśāsanamduḥśāsaneduḥśāsanāni
Gen.duḥśāsanasyaduḥśāsanayoḥduḥśāsanānām
Dat.duḥśāsanāyaduḥśāsanābhyāmduḥśāsanebhyaḥ
Instr.duḥśāsanenaduḥśāsanābhyāmduḥśāsanaiḥ
Acc.duḥśāsanamduḥśāsaneduḥśāsanāni
Abl.duḥśāsanātduḥśāsanābhyāmduḥśāsanebhyaḥ
Loc.duḥśāsaneduḥśāsanayoḥduḥśāsaneṣu
Voc.duḥśāsanaduḥśāsaneduḥśāsanāni




существительное, м.р.

sg.du.pl.
Nom.duḥśāsanaḥduḥśāsanauduḥśāsanāḥ
Gen.duḥśāsanasyaduḥśāsanayoḥduḥśāsanānām
Dat.duḥśāsanāyaduḥśāsanābhyāmduḥśāsanebhyaḥ
Instr.duḥśāsanenaduḥśāsanābhyāmduḥśāsanaiḥ
Acc.duḥśāsanamduḥśāsanauduḥśāsanān
Abl.duḥśāsanātduḥśāsanābhyāmduḥśāsanebhyaḥ
Loc.duḥśāsaneduḥśāsanayoḥduḥśāsaneṣu
Voc.duḥśāsanaduḥśāsanauduḥśāsanāḥ



Monier-Williams Sanskrit-English Dictionary

---

  दुःशासन [ duḥśāsana ] [ duḥ-śāsana ] m. f. n. id. Lit. Pāṇ. 3-3 , 130 Vārtt. 1 Lit. Pat.

   [ duḥśāsana ] m. N. of a son of Dhṛita-rāshṭra Lit. MBh. i.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,