Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

षडंश

षडंश /ṣaḍ-aṁśa/
1. bah. состоящий из шести частей
2. m. шестая часть

Adj., m./n./f.

m.sg.du.pl.
Nom.ṣaḍaṃsaḥṣaḍaṃsauṣaḍaṃsāḥ
Gen.ṣaḍaṃsasyaṣaḍaṃsayoḥṣaḍaṃsānām
Dat.ṣaḍaṃsāyaṣaḍaṃsābhyāmṣaḍaṃsebhyaḥ
Instr.ṣaḍaṃsenaṣaḍaṃsābhyāmṣaḍaṃsaiḥ
Acc.ṣaḍaṃsamṣaḍaṃsauṣaḍaṃsān
Abl.ṣaḍaṃsātṣaḍaṃsābhyāmṣaḍaṃsebhyaḥ
Loc.ṣaḍaṃseṣaḍaṃsayoḥṣaḍaṃseṣu
Voc.ṣaḍaṃsaṣaḍaṃsauṣaḍaṃsāḥ


f.sg.du.pl.
Nom.ṣaḍaṃsāṣaḍaṃseṣaḍaṃsāḥ
Gen.ṣaḍaṃsāyāḥṣaḍaṃsayoḥṣaḍaṃsānām
Dat.ṣaḍaṃsāyaiṣaḍaṃsābhyāmṣaḍaṃsābhyaḥ
Instr.ṣaḍaṃsayāṣaḍaṃsābhyāmṣaḍaṃsābhiḥ
Acc.ṣaḍaṃsāmṣaḍaṃseṣaḍaṃsāḥ
Abl.ṣaḍaṃsāyāḥṣaḍaṃsābhyāmṣaḍaṃsābhyaḥ
Loc.ṣaḍaṃsāyāmṣaḍaṃsayoḥṣaḍaṃsāsu
Voc.ṣaḍaṃseṣaḍaṃseṣaḍaṃsāḥ


n.sg.du.pl.
Nom.ṣaḍaṃsamṣaḍaṃseṣaḍaṃsāni
Gen.ṣaḍaṃsasyaṣaḍaṃsayoḥṣaḍaṃsānām
Dat.ṣaḍaṃsāyaṣaḍaṃsābhyāmṣaḍaṃsebhyaḥ
Instr.ṣaḍaṃsenaṣaḍaṃsābhyāmṣaḍaṃsaiḥ
Acc.ṣaḍaṃsamṣaḍaṃseṣaḍaṃsāni
Abl.ṣaḍaṃsātṣaḍaṃsābhyāmṣaḍaṃsebhyaḥ
Loc.ṣaḍaṃseṣaḍaṃsayoḥṣaḍaṃseṣu
Voc.ṣaḍaṃsaṣaḍaṃseṣaḍaṃsāni




существительное, м.р.

sg.du.pl.
Nom.ṣaḍaṃsaḥṣaḍaṃsauṣaḍaṃsāḥ
Gen.ṣaḍaṃsasyaṣaḍaṃsayoḥṣaḍaṃsānām
Dat.ṣaḍaṃsāyaṣaḍaṃsābhyāmṣaḍaṃsebhyaḥ
Instr.ṣaḍaṃsenaṣaḍaṃsābhyāmṣaḍaṃsaiḥ
Acc.ṣaḍaṃsamṣaḍaṃsauṣaḍaṃsān
Abl.ṣaḍaṃsātṣaḍaṃsābhyāmṣaḍaṃsebhyaḥ
Loc.ṣaḍaṃseṣaḍaṃsayoḥṣaḍaṃseṣu
Voc.ṣaḍaṃsaṣaḍaṃsauṣaḍaṃsāḥ



Monier-Williams Sanskrit-English Dictionary
---

  षडंस [ ṣaḍaṃsa ] [ ṣaḍ-aṃsa ] m. a sixth part Lit. Ragh.

   [ ṣaḍaṃsa ] m. f. n. consisting of six parts ( [ -tā ] f. ) Lit. Sarvad.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,