Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पुष्पाकर

पुष्पाकर /puṣpākara/ (/puṣpa + ākara/)
1. изобилующий цветами
2. m. весна

Adj., m./n./f.

m.sg.du.pl.
Nom.puṣpākaraḥpuṣpākaraupuṣpākarāḥ
Gen.puṣpākarasyapuṣpākarayoḥpuṣpākarāṇām
Dat.puṣpākarāyapuṣpākarābhyāmpuṣpākarebhyaḥ
Instr.puṣpākareṇapuṣpākarābhyāmpuṣpākaraiḥ
Acc.puṣpākarampuṣpākaraupuṣpākarān
Abl.puṣpākarātpuṣpākarābhyāmpuṣpākarebhyaḥ
Loc.puṣpākarepuṣpākarayoḥpuṣpākareṣu
Voc.puṣpākarapuṣpākaraupuṣpākarāḥ


f.sg.du.pl.
Nom.puṣpākarāpuṣpākarepuṣpākarāḥ
Gen.puṣpākarāyāḥpuṣpākarayoḥpuṣpākarāṇām
Dat.puṣpākarāyaipuṣpākarābhyāmpuṣpākarābhyaḥ
Instr.puṣpākarayāpuṣpākarābhyāmpuṣpākarābhiḥ
Acc.puṣpākarāmpuṣpākarepuṣpākarāḥ
Abl.puṣpākarāyāḥpuṣpākarābhyāmpuṣpākarābhyaḥ
Loc.puṣpākarāyāmpuṣpākarayoḥpuṣpākarāsu
Voc.puṣpākarepuṣpākarepuṣpākarāḥ


n.sg.du.pl.
Nom.puṣpākarampuṣpākarepuṣpākarāṇi
Gen.puṣpākarasyapuṣpākarayoḥpuṣpākarāṇām
Dat.puṣpākarāyapuṣpākarābhyāmpuṣpākarebhyaḥ
Instr.puṣpākareṇapuṣpākarābhyāmpuṣpākaraiḥ
Acc.puṣpākarampuṣpākarepuṣpākarāṇi
Abl.puṣpākarātpuṣpākarābhyāmpuṣpākarebhyaḥ
Loc.puṣpākarepuṣpākarayoḥpuṣpākareṣu
Voc.puṣpākarapuṣpākarepuṣpākarāṇi




существительное, м.р.

sg.du.pl.
Nom.puṣpākaraḥpuṣpākaraupuṣpākarāḥ
Gen.puṣpākarasyapuṣpākarayoḥpuṣpākarāṇām
Dat.puṣpākarāyapuṣpākarābhyāmpuṣpākarebhyaḥ
Instr.puṣpākareṇapuṣpākarābhyāmpuṣpākaraiḥ
Acc.puṣpākarampuṣpākaraupuṣpākarān
Abl.puṣpākarātpuṣpākarābhyāmpuṣpākarebhyaḥ
Loc.puṣpākarepuṣpākarayoḥpuṣpākareṣu
Voc.puṣpākarapuṣpākaraupuṣpākarāḥ



Monier-Williams Sanskrit-English Dictionary
---

  पुष्पाकर [ puṣpākara ] [ puṣpākara ] m. f. n. rich in flower , flowery

   [ puṣpākara ] m. ( with [ māsa ] ) the flowery month , spring Lit. Vikr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,