Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धय

धय /dhaya/
1) сосущий, всасывающий
2) пьющий мелкими глотками

Adj., m./n./f.

m.sg.du.pl.
Nom.dhayaḥdhayaudhayāḥ
Gen.dhayasyadhayayoḥdhayānām
Dat.dhayāyadhayābhyāmdhayebhyaḥ
Instr.dhayenadhayābhyāmdhayaiḥ
Acc.dhayamdhayaudhayān
Abl.dhayātdhayābhyāmdhayebhyaḥ
Loc.dhayedhayayoḥdhayeṣu
Voc.dhayadhayaudhayāḥ


f.sg.du.pl.
Nom.dhayādhayedhayāḥ
Gen.dhayāyāḥdhayayoḥdhayānām
Dat.dhayāyaidhayābhyāmdhayābhyaḥ
Instr.dhayayādhayābhyāmdhayābhiḥ
Acc.dhayāmdhayedhayāḥ
Abl.dhayāyāḥdhayābhyāmdhayābhyaḥ
Loc.dhayāyāmdhayayoḥdhayāsu
Voc.dhayedhayedhayāḥ


n.sg.du.pl.
Nom.dhayamdhayedhayāni
Gen.dhayasyadhayayoḥdhayānām
Dat.dhayāyadhayābhyāmdhayebhyaḥ
Instr.dhayenadhayābhyāmdhayaiḥ
Acc.dhayamdhayedhayāni
Abl.dhayātdhayābhyāmdhayebhyaḥ
Loc.dhayedhayayoḥdhayeṣu
Voc.dhayadhayedhayāni





Monier-Williams Sanskrit-English Dictionary
---

धय [ dhaya ] [ dhaya ] m. f. n. (√ [ dhe ] ) sucking. sipping , drinking

( often ifc. ; cf. [ āsyaṃ- ] , [ karaṃ- ] , [ ghatiṃ- ] )

with gen. Lit. Naish. i , 82.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,