Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैशिष्ट्य

वैशिष्ट्य /vaiśiṣṭya/ n.
1) особенность
2) превосходство

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vaiśiṣṭyamvaiśiṣṭyevaiśiṣṭyāni
Gen.vaiśiṣṭyasyavaiśiṣṭyayoḥvaiśiṣṭyānām
Dat.vaiśiṣṭyāyavaiśiṣṭyābhyāmvaiśiṣṭyebhyaḥ
Instr.vaiśiṣṭyenavaiśiṣṭyābhyāmvaiśiṣṭyaiḥ
Acc.vaiśiṣṭyamvaiśiṣṭyevaiśiṣṭyāni
Abl.vaiśiṣṭyātvaiśiṣṭyābhyāmvaiśiṣṭyebhyaḥ
Loc.vaiśiṣṭyevaiśiṣṭyayoḥvaiśiṣṭyeṣu
Voc.vaiśiṣṭyavaiśiṣṭyevaiśiṣṭyāni



Monier-Williams Sanskrit-English Dictionary

---

 वैशिष्ट्य [ vaiśiṣṭya ] [ vaiśiṣṭya ] n. endowment with some distinguishing property or attribute , distinction , peculiarity , difference Lit. Caṇḍ. Lit. Tarkas. Lit. Sāh.

  pre-eminence , excellence , superiority Lit. MBh. Lit. Kām.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,