Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्वैविध्य

द्वैविध्य /dvai-vidhya/ n. филос. двойственность, дуализм

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dvaividhyamdvaividhyedvaividhyāni
Gen.dvaividhyasyadvaividhyayoḥdvaividhyānām
Dat.dvaividhyāyadvaividhyābhyāmdvaividhyebhyaḥ
Instr.dvaividhyenadvaividhyābhyāmdvaividhyaiḥ
Acc.dvaividhyamdvaividhyedvaividhyāni
Abl.dvaividhyātdvaividhyābhyāmdvaividhyebhyaḥ
Loc.dvaividhyedvaividhyayoḥdvaividhyeṣu
Voc.dvaividhyadvaividhyedvaividhyāni



Monier-Williams Sanskrit-English Dictionary

---

  द्वैविध्य [ dvaividhya ] [ dvai-vidhya ] n. twofold state or nature or character , duplicity , variance Lit. MBh. Lit. Suśr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,