Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुसंवृत

सुसंवृत /su-saṁvṛta/
1) хорошо укутанный
2) запрятанный
3) тайный

Adj., m./n./f.

m.sg.du.pl.
Nom.susaṃvṛtaḥsusaṃvṛtaususaṃvṛtāḥ
Gen.susaṃvṛtasyasusaṃvṛtayoḥsusaṃvṛtānām
Dat.susaṃvṛtāyasusaṃvṛtābhyāmsusaṃvṛtebhyaḥ
Instr.susaṃvṛtenasusaṃvṛtābhyāmsusaṃvṛtaiḥ
Acc.susaṃvṛtamsusaṃvṛtaususaṃvṛtān
Abl.susaṃvṛtātsusaṃvṛtābhyāmsusaṃvṛtebhyaḥ
Loc.susaṃvṛtesusaṃvṛtayoḥsusaṃvṛteṣu
Voc.susaṃvṛtasusaṃvṛtaususaṃvṛtāḥ


f.sg.du.pl.
Nom.susaṃvṛtāsusaṃvṛtesusaṃvṛtāḥ
Gen.susaṃvṛtāyāḥsusaṃvṛtayoḥsusaṃvṛtānām
Dat.susaṃvṛtāyaisusaṃvṛtābhyāmsusaṃvṛtābhyaḥ
Instr.susaṃvṛtayāsusaṃvṛtābhyāmsusaṃvṛtābhiḥ
Acc.susaṃvṛtāmsusaṃvṛtesusaṃvṛtāḥ
Abl.susaṃvṛtāyāḥsusaṃvṛtābhyāmsusaṃvṛtābhyaḥ
Loc.susaṃvṛtāyāmsusaṃvṛtayoḥsusaṃvṛtāsu
Voc.susaṃvṛtesusaṃvṛtesusaṃvṛtāḥ


n.sg.du.pl.
Nom.susaṃvṛtamsusaṃvṛtesusaṃvṛtāni
Gen.susaṃvṛtasyasusaṃvṛtayoḥsusaṃvṛtānām
Dat.susaṃvṛtāyasusaṃvṛtābhyāmsusaṃvṛtebhyaḥ
Instr.susaṃvṛtenasusaṃvṛtābhyāmsusaṃvṛtaiḥ
Acc.susaṃvṛtamsusaṃvṛtesusaṃvṛtāni
Abl.susaṃvṛtātsusaṃvṛtābhyāmsusaṃvṛtebhyaḥ
Loc.susaṃvṛtesusaṃvṛtayoḥsusaṃvṛteṣu
Voc.susaṃvṛtasusaṃvṛtesusaṃvṛtāni





Monier-Williams Sanskrit-English Dictionary

---

  सुसंवृत [ susaṃvṛta ] [ su-saṃvṛta ] m. f. n. well covered or veiled or dressed , wrapped up or concealed in (instr. or comp.) Lit. Mn. Lit. MBh.

   well girt with (instr.) Lit. R.

   well surrounded or accompanied by (instr.) Lit. BhP.

   well hidden , kept very secret Lit. MBh. Lit. R.

   carefully guarding one's self Lit. MārkP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,