Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऋद्धिमन्त्

ऋद्धिमन्त् /ṛddhimant/
1) процветающий
2) крупный
3) состоятельный; богатый чем-л. (—o)

Adj., m./n./f.

m.sg.du.pl.
Nom.ṛddhimānṛddhimantauṛddhimantaḥ
Gen.ṛddhimataḥṛddhimatoḥṛddhimatām
Dat.ṛddhimateṛddhimadbhyāmṛddhimadbhyaḥ
Instr.ṛddhimatāṛddhimadbhyāmṛddhimadbhiḥ
Acc.ṛddhimantamṛddhimantauṛddhimataḥ
Abl.ṛddhimataḥṛddhimadbhyāmṛddhimadbhyaḥ
Loc.ṛddhimatiṛddhimatoḥṛddhimatsu
Voc.ṛddhimanṛddhimantauṛddhimantaḥ


f.sg.du.pl.
Nom.ṛddhimatāṛddhimateṛddhimatāḥ
Gen.ṛddhimatāyāḥṛddhimatayoḥṛddhimatānām
Dat.ṛddhimatāyaiṛddhimatābhyāmṛddhimatābhyaḥ
Instr.ṛddhimatayāṛddhimatābhyāmṛddhimatābhiḥ
Acc.ṛddhimatāmṛddhimateṛddhimatāḥ
Abl.ṛddhimatāyāḥṛddhimatābhyāmṛddhimatābhyaḥ
Loc.ṛddhimatāyāmṛddhimatayoḥṛddhimatāsu
Voc.ṛddhimateṛddhimateṛddhimatāḥ


n.sg.du.pl.
Nom.ṛddhimatṛddhimantī, ṛddhimatīṛddhimanti
Gen.ṛddhimataḥṛddhimatoḥṛddhimatām
Dat.ṛddhimateṛddhimadbhyāmṛddhimadbhyaḥ
Instr.ṛddhimatāṛddhimadbhyāmṛddhimadbhiḥ
Acc.ṛddhimatṛddhimantī, ṛddhimatīṛddhimanti
Abl.ṛddhimataḥṛddhimadbhyāmṛddhimadbhyaḥ
Loc.ṛddhimatiṛddhimatoḥṛddhimatsu
Voc.ṛddhimatṛddhimantī, ṛddhimatīṛddhimanti





Monier-Williams Sanskrit-English Dictionary

  ऋद्धिमत् [ ṛddhimat ] [ ṛddhi-mat ] m. f. n. being in a prosperous state , prosperous , wealthy Lit. MBh. Lit. R. Lit. Ragh.

   bringing or bestowing prosperity or wealth Lit. Suśr.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,