Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विपश्चित्

विपश्चित् /vipaścit/
1) воодушевлённый
2) проницательный, сведущий

Adj., m./n./f.

m.sg.du.pl.
Nom.vipaścitvipaścitauvipaścitaḥ
Gen.vipaścitaḥvipaścitoḥvipaścitām
Dat.vipaścitevipaścidbhyāmvipaścidbhyaḥ
Instr.vipaścitāvipaścidbhyāmvipaścidbhiḥ
Acc.vipaścitamvipaścitauvipaścitaḥ
Abl.vipaścitaḥvipaścidbhyāmvipaścidbhyaḥ
Loc.vipaścitivipaścitoḥvipaścitsu
Voc.vipaścitvipaścitauvipaścitaḥ


f.sg.du.pl.
Nom.vipaścitāvipaścitevipaścitāḥ
Gen.vipaścitāyāḥvipaścitayoḥvipaścitānām
Dat.vipaścitāyaivipaścitābhyāmvipaścitābhyaḥ
Instr.vipaścitayāvipaścitābhyāmvipaścitābhiḥ
Acc.vipaścitāmvipaścitevipaścitāḥ
Abl.vipaścitāyāḥvipaścitābhyāmvipaścitābhyaḥ
Loc.vipaścitāyāmvipaścitayoḥvipaścitāsu
Voc.vipaścitevipaścitevipaścitāḥ


n.sg.du.pl.
Nom.vipaścitvipaścitīvipaścinti
Gen.vipaścitaḥvipaścitoḥvipaścitām
Dat.vipaścitevipaścidbhyāmvipaścidbhyaḥ
Instr.vipaścitāvipaścidbhyāmvipaścidbhiḥ
Acc.vipaścitvipaścitīvipaścinti
Abl.vipaścitaḥvipaścidbhyāmvipaścidbhyaḥ
Loc.vipaścitivipaścitoḥvipaścitsu
Voc.vipaścitvipaścitīvipaścinti





Monier-Williams Sanskrit-English Dictionary

---

  विपश्चित् [ vipaścit ] [ vipaś-cí t ] m. f. n. inspired , wise , learned , versed in or acquainted with (comp.) Lit. RV.

   [ vipaścit ] m. N. of Indra under Manu Svārocisha Lit. Pur.

   of the Supreme Spirit Lit. Sarvad.

   of a Buddha ( prob. w.r. for [ vipaśyin ] ) Lit. Lalit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,