Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भुज्यु

भुज्यु /bhujyu/ гибкий, податливый

Adj., m./n./f.

m.sg.du.pl.
Nom.bhujyuḥbhujyūbhujyavaḥ
Gen.bhujyoḥbhujyvoḥbhujyūnām
Dat.bhujyavebhujyubhyāmbhujyubhyaḥ
Instr.bhujyunābhujyubhyāmbhujyubhiḥ
Acc.bhujyumbhujyūbhujyūn
Abl.bhujyoḥbhujyubhyāmbhujyubhyaḥ
Loc.bhujyaubhujyvoḥbhujyuṣu
Voc.bhujyobhujyūbhujyavaḥ


f.sg.du.pl.
Nom.bhujyu_ābhujyu_ebhujyu_āḥ
Gen.bhujyu_āyāḥbhujyu_ayoḥbhujyu_ānām
Dat.bhujyu_āyaibhujyu_ābhyāmbhujyu_ābhyaḥ
Instr.bhujyu_ayābhujyu_ābhyāmbhujyu_ābhiḥ
Acc.bhujyu_āmbhujyu_ebhujyu_āḥ
Abl.bhujyu_āyāḥbhujyu_ābhyāmbhujyu_ābhyaḥ
Loc.bhujyu_āyāmbhujyu_ayoḥbhujyu_āsu
Voc.bhujyu_ebhujyu_ebhujyu_āḥ


n.sg.du.pl.
Nom.bhujyubhujyunībhujyūni
Gen.bhujyunaḥbhujyunoḥbhujyūnām
Dat.bhujyunebhujyubhyāmbhujyubhyaḥ
Instr.bhujyunābhujyubhyāmbhujyubhiḥ
Acc.bhujyubhujyunībhujyūni
Abl.bhujyunaḥbhujyubhyāmbhujyubhyaḥ
Loc.bhujyunibhujyunoḥbhujyuṣu
Voc.bhujyubhujyunībhujyūni





Monier-Williams Sanskrit-English Dictionary
---

 भुज्यु [ bhujyu ] [ bhujyú ]2 m. f. n. ( for :1. see col.2) wealthy , rich Lit. RV. viii , 22 , 1 ; 46 , 20 ( Lit. Sāy. = [ rakṣaka ] ; others " easily guided " , fr. √ 1. [ bhuj ] )

  N. of a son of Tugra (protected by the Aśvins) Lit. ib. i , 112 , 6 ; 116 , 3

  of a man with the patr. Lāhyāyani Lit. ŚBr.

  a pot , vessel Lit. L.

  food Lit. L.

  fire Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,