Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अगाध

अगाध /agādha/ бездонный, глубокий

Adj., m./n./f.

m.sg.du.pl.
Nom.agādhaḥagādhauagādhāḥ
Gen.agādhasyaagādhayoḥagādhānām
Dat.agādhāyaagādhābhyāmagādhebhyaḥ
Instr.agādhenaagādhābhyāmagādhaiḥ
Acc.agādhamagādhauagādhān
Abl.agādhātagādhābhyāmagādhebhyaḥ
Loc.agādheagādhayoḥagādheṣu
Voc.agādhaagādhauagādhāḥ


f.sg.du.pl.
Nom.agādhāagādheagādhāḥ
Gen.agādhāyāḥagādhayoḥagādhānām
Dat.agādhāyaiagādhābhyāmagādhābhyaḥ
Instr.agādhayāagādhābhyāmagādhābhiḥ
Acc.agādhāmagādheagādhāḥ
Abl.agādhāyāḥagādhābhyāmagādhābhyaḥ
Loc.agādhāyāmagādhayoḥagādhāsu
Voc.agādheagādheagādhāḥ


n.sg.du.pl.
Nom.agādhamagādheagādhāni
Gen.agādhasyaagādhayoḥagādhānām
Dat.agādhāyaagādhābhyāmagādhebhyaḥ
Instr.agādhenaagādhābhyāmagādhaiḥ
Acc.agādhamagādheagādhāni
Abl.agādhātagādhābhyāmagādhebhyaḥ
Loc.agādheagādhayoḥagādheṣu
Voc.agādhaagādheagādhāni





Monier-Williams Sanskrit-English Dictionary

अगाध [ agādha ] [ a-gādha ] m. f. n. not shallow , deep , unfathomable

[ agādha m. a hole , chasm Lit. L.

N. of one of the five fires at the Svadhākāra Lit. Hariv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,