Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शङ्कर

शङ्कर /śaṅkara/
1. приносящий благо
2. m. nom. pr. эпитет Шивы; см. शिव 2 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.śaṅkaraḥśaṅkarauśaṅkarāḥ
Gen.śaṅkarasyaśaṅkarayoḥśaṅkarāṇām
Dat.śaṅkarāyaśaṅkarābhyāmśaṅkarebhyaḥ
Instr.śaṅkareṇaśaṅkarābhyāmśaṅkaraiḥ
Acc.śaṅkaramśaṅkarauśaṅkarān
Abl.śaṅkarātśaṅkarābhyāmśaṅkarebhyaḥ
Loc.śaṅkareśaṅkarayoḥśaṅkareṣu
Voc.śaṅkaraśaṅkarauśaṅkarāḥ


f.sg.du.pl.
Nom.śaṅkarīśaṅkaryauśaṅkaryaḥ
Gen.śaṅkaryāḥśaṅkaryoḥśaṅkarīṇām
Dat.śaṅkaryaiśaṅkarībhyāmśaṅkarībhyaḥ
Instr.śaṅkaryāśaṅkarībhyāmśaṅkarībhiḥ
Acc.śaṅkarīmśaṅkaryauśaṅkarīḥ
Abl.śaṅkaryāḥśaṅkarībhyāmśaṅkarībhyaḥ
Loc.śaṅkaryāmśaṅkaryoḥśaṅkarīṣu
Voc.śaṅkariśaṅkaryauśaṅkaryaḥ


n.sg.du.pl.
Nom.śaṅkaramśaṅkareśaṅkarāṇi
Gen.śaṅkarasyaśaṅkarayoḥśaṅkarāṇām
Dat.śaṅkarāyaśaṅkarābhyāmśaṅkarebhyaḥ
Instr.śaṅkareṇaśaṅkarābhyāmśaṅkaraiḥ
Acc.śaṅkaramśaṅkareśaṅkarāṇi
Abl.śaṅkarātśaṅkarābhyāmśaṅkarebhyaḥ
Loc.śaṅkareśaṅkarayoḥśaṅkareṣu
Voc.śaṅkaraśaṅkareśaṅkarāṇi





Monier-Williams Sanskrit-English Dictionary

 शंकर [ śaṃkara ] [ śaṃkará m. f. n. causing prosperity , auspicious , beneficent Lit. Nir. Lit. MBh. Lit. BhP.

  [ śaṃkara m. N. of Rudra or Śiva Lit. VS. Lit. ĀśvGṛ. Lit. MBh.

  of a son of Kaśyapa and Danu Lit. VP.

  of Skanda Lit. AV.Pariś.

  of a serpent-demon Lit. L.

  of a Cakra-vartin Lit. L.

  N. of various authors and commentators , (esp.) of Śaṃkarâcārya (see next page , col.1 ; also with [ bhaṭṭa ] , [ paṇḍita ] , [ śarman ] , [ rājānaka ] , )

  [ śaṃkarā f. ( cf. [ śaṃ-garā under [ śaṃ ] above ) = [ śakunikā ] , Lit. Pāṇ. 3-2 , 14 Vārtt.i Lit. Pat.

  [ śaṃkara m. N. of a female Lit. ib.

  a partic. Rāga or musical mode Lit. MW.

  [ śaṃkarī f. see p.1055.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,