Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवचन

अवचन /avacana/ бессловесный, немой

Adj., m./n./f.

m.sg.du.pl.
Nom.avacanaḥavacanauavacanāḥ
Gen.avacanasyaavacanayoḥavacanānām
Dat.avacanāyaavacanābhyāmavacanebhyaḥ
Instr.avacanenaavacanābhyāmavacanaiḥ
Acc.avacanamavacanauavacanān
Abl.avacanātavacanābhyāmavacanebhyaḥ
Loc.avacaneavacanayoḥavacaneṣu
Voc.avacanaavacanauavacanāḥ


f.sg.du.pl.
Nom.avacanāavacaneavacanāḥ
Gen.avacanāyāḥavacanayoḥavacanānām
Dat.avacanāyaiavacanābhyāmavacanābhyaḥ
Instr.avacanayāavacanābhyāmavacanābhiḥ
Acc.avacanāmavacaneavacanāḥ
Abl.avacanāyāḥavacanābhyāmavacanābhyaḥ
Loc.avacanāyāmavacanayoḥavacanāsu
Voc.avacaneavacaneavacanāḥ


n.sg.du.pl.
Nom.avacanamavacaneavacanāni
Gen.avacanasyaavacanayoḥavacanānām
Dat.avacanāyaavacanābhyāmavacanebhyaḥ
Instr.avacanenaavacanābhyāmavacanaiḥ
Acc.avacanamavacaneavacanāni
Abl.avacanātavacanābhyāmavacanebhyaḥ
Loc.avacaneavacanayoḥavacaneṣu
Voc.avacanaavacaneavacanāni





Monier-Williams Sanskrit-English Dictionary

अवचन [ avacana ] [ a-vacana ] n. absence of a special assertion Lit. KātyŚr.

[ avacana m. f. n. not expressing anything Lit. Jaim.

not speaking , silent Lit. Śak.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,