Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बहुतृष्ण

बहुतृष्ण /bahu-tṛṣṇa/ bah.
1) испытываю-щий жажду
2) желающий, жаждущий чего-л. (—о)

Adj., m./n./f.

m.sg.du.pl.
Nom.bahutṛṣṇaḥbahutṛṣṇaubahutṛṣṇāḥ
Gen.bahutṛṣṇasyabahutṛṣṇayoḥbahutṛṣṇānām
Dat.bahutṛṣṇāyabahutṛṣṇābhyāmbahutṛṣṇebhyaḥ
Instr.bahutṛṣṇenabahutṛṣṇābhyāmbahutṛṣṇaiḥ
Acc.bahutṛṣṇambahutṛṣṇaubahutṛṣṇān
Abl.bahutṛṣṇātbahutṛṣṇābhyāmbahutṛṣṇebhyaḥ
Loc.bahutṛṣṇebahutṛṣṇayoḥbahutṛṣṇeṣu
Voc.bahutṛṣṇabahutṛṣṇaubahutṛṣṇāḥ


f.sg.du.pl.
Nom.bahutṛṣṇābahutṛṣṇebahutṛṣṇāḥ
Gen.bahutṛṣṇāyāḥbahutṛṣṇayoḥbahutṛṣṇānām
Dat.bahutṛṣṇāyaibahutṛṣṇābhyāmbahutṛṣṇābhyaḥ
Instr.bahutṛṣṇayābahutṛṣṇābhyāmbahutṛṣṇābhiḥ
Acc.bahutṛṣṇāmbahutṛṣṇebahutṛṣṇāḥ
Abl.bahutṛṣṇāyāḥbahutṛṣṇābhyāmbahutṛṣṇābhyaḥ
Loc.bahutṛṣṇāyāmbahutṛṣṇayoḥbahutṛṣṇāsu
Voc.bahutṛṣṇebahutṛṣṇebahutṛṣṇāḥ


n.sg.du.pl.
Nom.bahutṛṣṇambahutṛṣṇebahutṛṣṇāni
Gen.bahutṛṣṇasyabahutṛṣṇayoḥbahutṛṣṇānām
Dat.bahutṛṣṇāyabahutṛṣṇābhyāmbahutṛṣṇebhyaḥ
Instr.bahutṛṣṇenabahutṛṣṇābhyāmbahutṛṣṇaiḥ
Acc.bahutṛṣṇambahutṛṣṇebahutṛṣṇāni
Abl.bahutṛṣṇātbahutṛṣṇābhyāmbahutṛṣṇebhyaḥ
Loc.bahutṛṣṇebahutṛṣṇayoḥbahutṛṣṇeṣu
Voc.bahutṛṣṇabahutṛṣṇebahutṛṣṇāni





Monier-Williams Sanskrit-English Dictionary

---

  बहुतृष्ण [ bahutṛṣṇa ] [ bahú-tṛṣṇa ] m. f. n. having great thirst Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,