Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कविक्रतु

कविक्रतु /kavi-kratu/ bah. полный мудрости; одарённый мудростью

Adj., m./n./f.

m.sg.du.pl.
Nom.kavikratuḥkavikratūkavikratavaḥ
Gen.kavikratoḥkavikratvoḥkavikratūnām
Dat.kavikratavekavikratubhyāmkavikratubhyaḥ
Instr.kavikratunākavikratubhyāmkavikratubhiḥ
Acc.kavikratumkavikratūkavikratūn
Abl.kavikratoḥkavikratubhyāmkavikratubhyaḥ
Loc.kavikrataukavikratvoḥkavikratuṣu
Voc.kavikratokavikratūkavikratavaḥ


f.sg.du.pl.
Nom.kavikratu_ākavikratu_ekavikratu_āḥ
Gen.kavikratu_āyāḥkavikratu_ayoḥkavikratu_ānām
Dat.kavikratu_āyaikavikratu_ābhyāmkavikratu_ābhyaḥ
Instr.kavikratu_ayākavikratu_ābhyāmkavikratu_ābhiḥ
Acc.kavikratu_āmkavikratu_ekavikratu_āḥ
Abl.kavikratu_āyāḥkavikratu_ābhyāmkavikratu_ābhyaḥ
Loc.kavikratu_āyāmkavikratu_ayoḥkavikratu_āsu
Voc.kavikratu_ekavikratu_ekavikratu_āḥ


n.sg.du.pl.
Nom.kavikratukavikratunīkavikratūni
Gen.kavikratunaḥkavikratunoḥkavikratūnām
Dat.kavikratunekavikratubhyāmkavikratubhyaḥ
Instr.kavikratunākavikratubhyāmkavikratubhiḥ
Acc.kavikratukavikratunīkavikratūni
Abl.kavikratunaḥkavikratubhyāmkavikratubhyaḥ
Loc.kavikratunikavikratunoḥkavikratuṣu
Voc.kavikratukavikratunīkavikratūni





Monier-Williams Sanskrit-English Dictionary

  कविक्रतु [ kavikratu ] [ kaví -kratu ] m. f. n. ( [ kaví - ] ) having the insight of a wise man , full of discernment , wise (said of Agni and the Soma) Lit. RV. Lit. VS. Lit. AV. ( 264,2 )

   one who possesses wisdom or sacrifices Lit. Sāy.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,