Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हर्यत

हर्यत /haryata/
1. любимый, желанный
2. m. конь, предназначенный для жертвоприношения

Adj., m./n./f.

m.sg.du.pl.
Nom.haryataḥharyatauharyatāḥ
Gen.haryatasyaharyatayoḥharyatānām
Dat.haryatāyaharyatābhyāmharyatebhyaḥ
Instr.haryatenaharyatābhyāmharyataiḥ
Acc.haryatamharyatauharyatān
Abl.haryatātharyatābhyāmharyatebhyaḥ
Loc.haryateharyatayoḥharyateṣu
Voc.haryataharyatauharyatāḥ


f.sg.du.pl.
Nom.haryatāharyateharyatāḥ
Gen.haryatāyāḥharyatayoḥharyatānām
Dat.haryatāyaiharyatābhyāmharyatābhyaḥ
Instr.haryatayāharyatābhyāmharyatābhiḥ
Acc.haryatāmharyateharyatāḥ
Abl.haryatāyāḥharyatābhyāmharyatābhyaḥ
Loc.haryatāyāmharyatayoḥharyatāsu
Voc.haryateharyateharyatāḥ


n.sg.du.pl.
Nom.haryatamharyateharyatāni
Gen.haryatasyaharyatayoḥharyatānām
Dat.haryatāyaharyatābhyāmharyatebhyaḥ
Instr.haryatenaharyatābhyāmharyataiḥ
Acc.haryatamharyateharyatāni
Abl.haryatātharyatābhyāmharyatebhyaḥ
Loc.haryateharyatayoḥharyateṣu
Voc.haryataharyateharyatāni




существительное, м.р.

sg.du.pl.
Nom.haryataḥharyatauharyatāḥ
Gen.haryatasyaharyatayoḥharyatānām
Dat.haryatāyaharyatābhyāmharyatebhyaḥ
Instr.haryatenaharyatābhyāmharyataiḥ
Acc.haryatamharyatauharyatān
Abl.haryatātharyatābhyāmharyatebhyaḥ
Loc.haryateharyatayoḥharyateṣu
Voc.haryataharyatauharyatāḥ



Monier-Williams Sanskrit-English Dictionary
---

 हर्यत [ haryata ] [ haryatá ] m. f. n. desired , wished for , pleasant , dear , precious Lit. RV.

  [ haryata ] m. a horse (accord. to some , " a steed fit for the Aśva-medha sacrifice " ) Lit. L.

  N. of the author of Lit. RV. viii , 72 (having the patr. Prāgātha) Lit. Anukr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,