Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दीर्घायुष्य

दीर्घायुष्य /dīrghāyuṣya/ (/dīrga + āyuṣya/) n. см. दीर्घायुष्ट्व

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.dīrghāyuṣyamdīrghāyuṣyedīrghāyuṣyāṇi
Gen.dīrghāyuṣyasyadīrghāyuṣyayoḥdīrghāyuṣyāṇām
Dat.dīrghāyuṣyāyadīrghāyuṣyābhyāmdīrghāyuṣyebhyaḥ
Instr.dīrghāyuṣyeṇadīrghāyuṣyābhyāmdīrghāyuṣyaiḥ
Acc.dīrghāyuṣyamdīrghāyuṣyedīrghāyuṣyāṇi
Abl.dīrghāyuṣyātdīrghāyuṣyābhyāmdīrghāyuṣyebhyaḥ
Loc.dīrghāyuṣyedīrghāyuṣyayoḥdīrghāyuṣyeṣu
Voc.dīrghāyuṣyadīrghāyuṣyedīrghāyuṣyāṇi



Monier-Williams Sanskrit-English Dictionary

---

   दीर्घायुष्य [ dīrghāyuṣya ] [ dīrghāyuṣya ] n. id.

    [ dīrghāyuṣya ] m. N. of a tree (= [ śveta ] [ mandāraka ] ) Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,