Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रावृत

प्रावृत /prāvṛta/
1. покрытый
2. n.
1) верхняя одежда
2) покрывало; накидка

Adj., m./n./f.

m.sg.du.pl.
Nom.prāvṛtaḥprāvṛtauprāvṛtāḥ
Gen.prāvṛtasyaprāvṛtayoḥprāvṛtānām
Dat.prāvṛtāyaprāvṛtābhyāmprāvṛtebhyaḥ
Instr.prāvṛtenaprāvṛtābhyāmprāvṛtaiḥ
Acc.prāvṛtamprāvṛtauprāvṛtān
Abl.prāvṛtātprāvṛtābhyāmprāvṛtebhyaḥ
Loc.prāvṛteprāvṛtayoḥprāvṛteṣu
Voc.prāvṛtaprāvṛtauprāvṛtāḥ


f.sg.du.pl.
Nom.prāvṛtāprāvṛteprāvṛtāḥ
Gen.prāvṛtāyāḥprāvṛtayoḥprāvṛtānām
Dat.prāvṛtāyaiprāvṛtābhyāmprāvṛtābhyaḥ
Instr.prāvṛtayāprāvṛtābhyāmprāvṛtābhiḥ
Acc.prāvṛtāmprāvṛteprāvṛtāḥ
Abl.prāvṛtāyāḥprāvṛtābhyāmprāvṛtābhyaḥ
Loc.prāvṛtāyāmprāvṛtayoḥprāvṛtāsu
Voc.prāvṛteprāvṛteprāvṛtāḥ


n.sg.du.pl.
Nom.prāvṛtamprāvṛteprāvṛtāni
Gen.prāvṛtasyaprāvṛtayoḥprāvṛtānām
Dat.prāvṛtāyaprāvṛtābhyāmprāvṛtebhyaḥ
Instr.prāvṛtenaprāvṛtābhyāmprāvṛtaiḥ
Acc.prāvṛtamprāvṛteprāvṛtāni
Abl.prāvṛtātprāvṛtābhyāmprāvṛtebhyaḥ
Loc.prāvṛteprāvṛtayoḥprāvṛteṣu
Voc.prāvṛtaprāvṛteprāvṛtāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prāvṛtamprāvṛteprāvṛtāni
Gen.prāvṛtasyaprāvṛtayoḥprāvṛtānām
Dat.prāvṛtāyaprāvṛtābhyāmprāvṛtebhyaḥ
Instr.prāvṛtenaprāvṛtābhyāmprāvṛtaiḥ
Acc.prāvṛtamprāvṛteprāvṛtāni
Abl.prāvṛtātprāvṛtābhyāmprāvṛtebhyaḥ
Loc.prāvṛteprāvṛtayoḥprāvṛteṣu
Voc.prāvṛtaprāvṛteprāvṛtāni



Monier-Williams Sanskrit-English Dictionary
---

 प्रावृत [ prāvṛta ] [ prā́-vṛta ] m. f. n. covered , enclosed , screened , hid in (instr. or comp.) Lit. RV.

  put on (as a garment) Lit. Hcar. Lit. Kathās. Lit. Hit.

  filled with (instr.) Lit. R.

  [ prāvṛta ] m. n. a veil , mantle , wrapper Lit. L.

  n. covering , concealing Lit. Gaut.

  [ prāvṛtā ] f. a veil , mantle Lit. ShaḍvBr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,