Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्वित्र

द्वित्र /dvitra/ pl. два или три

Adj., m./n./f.

m.sg.du.pl.
Nom.dvitraḥdvitraudvitrāḥ
Gen.dvitrasyadvitrayoḥdvitrāṇām
Dat.dvitrāyadvitrābhyāmdvitrebhyaḥ
Instr.dvitreṇadvitrābhyāmdvitraiḥ
Acc.dvitramdvitraudvitrān
Abl.dvitrātdvitrābhyāmdvitrebhyaḥ
Loc.dvitredvitrayoḥdvitreṣu
Voc.dvitradvitraudvitrāḥ


f.sg.du.pl.
Nom.dvitrādvitredvitrāḥ
Gen.dvitrāyāḥdvitrayoḥdvitrāṇām
Dat.dvitrāyaidvitrābhyāmdvitrābhyaḥ
Instr.dvitrayādvitrābhyāmdvitrābhiḥ
Acc.dvitrāmdvitredvitrāḥ
Abl.dvitrāyāḥdvitrābhyāmdvitrābhyaḥ
Loc.dvitrāyāmdvitrayoḥdvitrāsu
Voc.dvitredvitredvitrāḥ


n.sg.du.pl.
Nom.dvitramdvitredvitrāṇi
Gen.dvitrasyadvitrayoḥdvitrāṇām
Dat.dvitrāyadvitrābhyāmdvitrebhyaḥ
Instr.dvitreṇadvitrābhyāmdvitraiḥ
Acc.dvitramdvitredvitrāṇi
Abl.dvitrātdvitrābhyāmdvitrebhyaḥ
Loc.dvitredvitrayoḥdvitreṣu
Voc.dvitradvitredvitrāṇi





Monier-Williams Sanskrit-English Dictionary

---

  द्वित्र [ dvitra ] [ dvi-tra ] m. f. n. pl. 2 or 3 Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,