Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

माथुर

माथुर /māthura/
1. матхурский
2. m. житель Матхура; см. मथुरा

Adj., m./n./f.

m.sg.du.pl.
Nom.māthuraḥmāthuraumāthurāḥ
Gen.māthurasyamāthurayoḥmāthurāṇām
Dat.māthurāyamāthurābhyāmmāthurebhyaḥ
Instr.māthureṇamāthurābhyāmmāthuraiḥ
Acc.māthurammāthuraumāthurān
Abl.māthurātmāthurābhyāmmāthurebhyaḥ
Loc.māthuremāthurayoḥmāthureṣu
Voc.māthuramāthuraumāthurāḥ


f.sg.du.pl.
Nom.māthurīmāthuryaumāthuryaḥ
Gen.māthuryāḥmāthuryoḥmāthurīṇām
Dat.māthuryaimāthurībhyāmmāthurībhyaḥ
Instr.māthuryāmāthurībhyāmmāthurībhiḥ
Acc.māthurīmmāthuryaumāthurīḥ
Abl.māthuryāḥmāthurībhyāmmāthurībhyaḥ
Loc.māthuryāmmāthuryoḥmāthurīṣu
Voc.māthurimāthuryaumāthuryaḥ


n.sg.du.pl.
Nom.māthurammāthuremāthurāṇi
Gen.māthurasyamāthurayoḥmāthurāṇām
Dat.māthurāyamāthurābhyāmmāthurebhyaḥ
Instr.māthureṇamāthurābhyāmmāthuraiḥ
Acc.māthurammāthuremāthurāṇi
Abl.māthurātmāthurābhyāmmāthurebhyaḥ
Loc.māthuremāthurayoḥmāthureṣu
Voc.māthuramāthuremāthurāṇi




существительное, м.р.

sg.du.pl.
Nom.māthuraḥmāthuraumāthurāḥ
Gen.māthurasyamāthurayoḥmāthurāṇām
Dat.māthurāyamāthurābhyāmmāthurebhyaḥ
Instr.māthureṇamāthurābhyāmmāthuraiḥ
Acc.māthurammāthuraumāthurān
Abl.māthurātmāthurābhyāmmāthurebhyaḥ
Loc.māthuremāthurayoḥmāthureṣu
Voc.māthuramāthuraumāthurāḥ



Monier-Williams Sanskrit-English Dictionary
---

माथुर [ māthura ] [ māthura ] m. f. n. coming from or born in or belonging to Mathurā Lit. Hariv. Lit. Kathās.

relating or belonging to Mathurā Lit. Cat.

composed by Mathurā-nātha Lit. ib.

[ māthura ] m. an inhabitant of Mathurā Lit. Hariv.

N. of a son of Citra-gupta Lit. Cat.

of the keeper of a gambling house Lit. Mṛicch.

[ māthurī ] f. N. of various works.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,