Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विद्याग्रहण

विद्याग्रहण /vidyā-grahaṇa/ n. приобретение знаний, овладение знаниями

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vidyāgrahaṇamvidyāgrahaṇevidyāgrahaṇāni
Gen.vidyāgrahaṇasyavidyāgrahaṇayoḥvidyāgrahaṇānām
Dat.vidyāgrahaṇāyavidyāgrahaṇābhyāmvidyāgrahaṇebhyaḥ
Instr.vidyāgrahaṇenavidyāgrahaṇābhyāmvidyāgrahaṇaiḥ
Acc.vidyāgrahaṇamvidyāgrahaṇevidyāgrahaṇāni
Abl.vidyāgrahaṇātvidyāgrahaṇābhyāmvidyāgrahaṇebhyaḥ
Loc.vidyāgrahaṇevidyāgrahaṇayoḥvidyāgrahaṇeṣu
Voc.vidyāgrahaṇavidyāgrahaṇevidyāgrahaṇāni



Monier-Williams Sanskrit-English Dictionary

---

  विद्याग्रहण [ vidyāgrahaṇa ] [ vidyā́-grahaṇa ] n. acquisition of science Lit. Kāś.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,