Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विद्वेषिन्

विद्वेषिन् /vidveṣin/
1) ненавидящий
2) враждебный

Adj., m./n./f.

m.sg.du.pl.
Nom.vidveṣīvidveṣiṇauvidveṣiṇaḥ
Gen.vidveṣiṇaḥvidveṣiṇoḥvidveṣiṇām
Dat.vidveṣiṇevidveṣibhyāmvidveṣibhyaḥ
Instr.vidveṣiṇāvidveṣibhyāmvidveṣibhiḥ
Acc.vidveṣiṇamvidveṣiṇauvidveṣiṇaḥ
Abl.vidveṣiṇaḥvidveṣibhyāmvidveṣibhyaḥ
Loc.vidveṣiṇividveṣiṇoḥvidveṣiṣu
Voc.vidveṣinvidveṣiṇauvidveṣiṇaḥ


f.sg.du.pl.
Nom.vidveṣiṇiṇīvidveṣiṇiṇyauvidveṣiṇiṇyaḥ
Gen.vidveṣiṇiṇyāḥvidveṣiṇiṇyoḥvidveṣiṇiṇīnām
Dat.vidveṣiṇiṇyaividveṣiṇiṇībhyāmvidveṣiṇiṇībhyaḥ
Instr.vidveṣiṇiṇyāvidveṣiṇiṇībhyāmvidveṣiṇiṇībhiḥ
Acc.vidveṣiṇiṇīmvidveṣiṇiṇyauvidveṣiṇiṇīḥ
Abl.vidveṣiṇiṇyāḥvidveṣiṇiṇībhyāmvidveṣiṇiṇībhyaḥ
Loc.vidveṣiṇiṇyāmvidveṣiṇiṇyoḥvidveṣiṇiṇīṣu
Voc.vidveṣiṇiṇividveṣiṇiṇyauvidveṣiṇiṇyaḥ


n.sg.du.pl.
Nom.vidveṣividveṣiṇīvidveṣīṇi
Gen.vidveṣiṇaḥvidveṣiṇoḥvidveṣiṇām
Dat.vidveṣiṇevidveṣibhyāmvidveṣibhyaḥ
Instr.vidveṣiṇāvidveṣibhyāmvidveṣibhiḥ
Acc.vidveṣividveṣiṇīvidveṣīṇi
Abl.vidveṣiṇaḥvidveṣibhyāmvidveṣibhyaḥ
Loc.vidveṣiṇividveṣiṇoḥvidveṣiṣu
Voc.vidveṣin, vidveṣividveṣiṇīvidveṣīṇi





Monier-Williams Sanskrit-English Dictionary

---

  विद्वेषिन् [ vidveṣin ] [ vi-dveṣin ] m. f. n. hating , hostile , inimical to (gen. or comp.) Lit. MBh. Lit. Kāv.

   (ifc.) rivalling or vying with Lit. Śrutab.

   [ vidveṣiṇī ] f. N. of a female demon Lit. MārkP. ( cf. [ °ṣaṇī ] )

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,