Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

लक्ष्याभिहरण

लक्ष्याभिहरण /lakṣyābhiharaṇa/ (/lakṣya + abhiharaṇa/) n. выигрывание приза

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.lakṣyābhiharaṇamlakṣyābhiharaṇelakṣyābhiharaṇāni
Gen.lakṣyābhiharaṇasyalakṣyābhiharaṇayoḥlakṣyābhiharaṇānām
Dat.lakṣyābhiharaṇāyalakṣyābhiharaṇābhyāmlakṣyābhiharaṇebhyaḥ
Instr.lakṣyābhiharaṇenalakṣyābhiharaṇābhyāmlakṣyābhiharaṇaiḥ
Acc.lakṣyābhiharaṇamlakṣyābhiharaṇelakṣyābhiharaṇāni
Abl.lakṣyābhiharaṇātlakṣyābhiharaṇābhyāmlakṣyābhiharaṇebhyaḥ
Loc.lakṣyābhiharaṇelakṣyābhiharaṇayoḥlakṣyābhiharaṇeṣu
Voc.lakṣyābhiharaṇalakṣyābhiharaṇelakṣyābhiharaṇāni



Monier-Williams Sanskrit-English Dictionary

---

  लक्ष्याभिहरण [ lakṣyābhiharaṇa ] [ lakṣyābhiharaṇa ] n. the carrying off of a prize Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,