Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्विविध

द्विविध /dvi-vidha/ двойной, двоякий; двух видов (сортов)

Adj., m./n./f.

m.sg.du.pl.
Nom.dvividhaḥdvividhaudvividhāḥ
Gen.dvividhasyadvividhayoḥdvividhānām
Dat.dvividhāyadvividhābhyāmdvividhebhyaḥ
Instr.dvividhenadvividhābhyāmdvividhaiḥ
Acc.dvividhamdvividhaudvividhān
Abl.dvividhātdvividhābhyāmdvividhebhyaḥ
Loc.dvividhedvividhayoḥdvividheṣu
Voc.dvividhadvividhaudvividhāḥ


f.sg.du.pl.
Nom.dvividhādvividhedvividhāḥ
Gen.dvividhāyāḥdvividhayoḥdvividhānām
Dat.dvividhāyaidvividhābhyāmdvividhābhyaḥ
Instr.dvividhayādvividhābhyāmdvividhābhiḥ
Acc.dvividhāmdvividhedvividhāḥ
Abl.dvividhāyāḥdvividhābhyāmdvividhābhyaḥ
Loc.dvividhāyāmdvividhayoḥdvividhāsu
Voc.dvividhedvividhedvividhāḥ


n.sg.du.pl.
Nom.dvividhamdvividhedvividhāni
Gen.dvividhasyadvividhayoḥdvividhānām
Dat.dvividhāyadvividhābhyāmdvividhebhyaḥ
Instr.dvividhenadvividhābhyāmdvividhaiḥ
Acc.dvividhamdvividhedvividhāni
Abl.dvividhātdvividhābhyāmdvividhebhyaḥ
Loc.dvividhedvividhayoḥdvividheṣu
Voc.dvividhadvividhedvividhāni





Monier-Williams Sanskrit-English Dictionary

---

  द्विविध [ dvividha ] [ dvi-vidha ] m. f. n. two fold , of 2 kinds Lit. ŚāṅkhŚr. Lit. Mn. Lit. Suśr.

   [ dvividhā ] ind. in 2 parts or ways ( [ vibhinna ] ) Lit. R. vii , 54.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,