Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्रणवन्त्

व्रणवन्त् /vraṇavant/ израненный; повреждённый

Adj., m./n./f.

m.sg.du.pl.
Nom.vraṇavānvraṇavantauvraṇavantaḥ
Gen.vraṇavataḥvraṇavatoḥvraṇavatām
Dat.vraṇavatevraṇavadbhyāmvraṇavadbhyaḥ
Instr.vraṇavatāvraṇavadbhyāmvraṇavadbhiḥ
Acc.vraṇavantamvraṇavantauvraṇavataḥ
Abl.vraṇavataḥvraṇavadbhyāmvraṇavadbhyaḥ
Loc.vraṇavativraṇavatoḥvraṇavatsu
Voc.vraṇavanvraṇavantauvraṇavantaḥ


f.sg.du.pl.
Nom.vraṇavatāvraṇavatevraṇavatāḥ
Gen.vraṇavatāyāḥvraṇavatayoḥvraṇavatānām
Dat.vraṇavatāyaivraṇavatābhyāmvraṇavatābhyaḥ
Instr.vraṇavatayāvraṇavatābhyāmvraṇavatābhiḥ
Acc.vraṇavatāmvraṇavatevraṇavatāḥ
Abl.vraṇavatāyāḥvraṇavatābhyāmvraṇavatābhyaḥ
Loc.vraṇavatāyāmvraṇavatayoḥvraṇavatāsu
Voc.vraṇavatevraṇavatevraṇavatāḥ


n.sg.du.pl.
Nom.vraṇavatvraṇavantī, vraṇavatīvraṇavanti
Gen.vraṇavataḥvraṇavatoḥvraṇavatām
Dat.vraṇavatevraṇavadbhyāmvraṇavadbhyaḥ
Instr.vraṇavatāvraṇavadbhyāmvraṇavadbhiḥ
Acc.vraṇavatvraṇavantī, vraṇavatīvraṇavanti
Abl.vraṇavataḥvraṇavadbhyāmvraṇavadbhyaḥ
Loc.vraṇavativraṇavatoḥvraṇavatsu
Voc.vraṇavatvraṇavantī, vraṇavatīvraṇavanti





Monier-Williams Sanskrit-English Dictionary

  व्रणवत् [ vraṇavat ] [ vraṇa-vat ] m. f. n. sore , wounded Lit. MBh. Lit. Śiś.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,