Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तीक्ष्णकर

तीक्ष्णकर /tīkṣṇa-kara/ m. солнце (букв. излучающий жар)

существительное, м.р.

sg.du.pl.
Nom.tīkṣṇakaraḥtīkṣṇakarautīkṣṇakarāḥ
Gen.tīkṣṇakarasyatīkṣṇakarayoḥtīkṣṇakarāṇām
Dat.tīkṣṇakarāyatīkṣṇakarābhyāmtīkṣṇakarebhyaḥ
Instr.tīkṣṇakareṇatīkṣṇakarābhyāmtīkṣṇakaraiḥ
Acc.tīkṣṇakaramtīkṣṇakarautīkṣṇakarān
Abl.tīkṣṇakarāttīkṣṇakarābhyāmtīkṣṇakarebhyaḥ
Loc.tīkṣṇakaretīkṣṇakarayoḥtīkṣṇakareṣu
Voc.tīkṣṇakaratīkṣṇakarautīkṣṇakarāḥ



Monier-Williams Sanskrit-English Dictionary

---

  तीक्ष्णकर [ tīkṣṇakara ] [ tīkṣṇá-kara ] m. " hot-rayed " , the sun Lit. Kathās. civ , 203.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,