Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वोढा

वोढा /voḍhā/ приведённая в дом, взятая в жёны

Adj., m./n./f.

m.sg.du.pl.
Nom.voḍhaḥvoḍhauvoḍhāḥ
Gen.voḍhasyavoḍhayoḥvoḍhānām
Dat.voḍhāyavoḍhābhyāmvoḍhebhyaḥ
Instr.voḍhenavoḍhābhyāmvoḍhaiḥ
Acc.voḍhamvoḍhauvoḍhān
Abl.voḍhātvoḍhābhyāmvoḍhebhyaḥ
Loc.voḍhevoḍhayoḥvoḍheṣu
Voc.voḍhavoḍhauvoḍhāḥ


f.sg.du.pl.
Nom.voḍhāvoḍhevoḍhāḥ
Gen.voḍhāyāḥvoḍhayoḥvoḍhānām
Dat.voḍhāyaivoḍhābhyāmvoḍhābhyaḥ
Instr.voḍhayāvoḍhābhyāmvoḍhābhiḥ
Acc.voḍhāmvoḍhevoḍhāḥ
Abl.voḍhāyāḥvoḍhābhyāmvoḍhābhyaḥ
Loc.voḍhāyāmvoḍhayoḥvoḍhāsu
Voc.voḍhevoḍhevoḍhāḥ


n.sg.du.pl.
Nom.voḍhamvoḍhevoḍhāni
Gen.voḍhasyavoḍhayoḥvoḍhānām
Dat.voḍhāyavoḍhābhyāmvoḍhebhyaḥ
Instr.voḍhenavoḍhābhyāmvoḍhaiḥ
Acc.voḍhamvoḍhevoḍhāni
Abl.voḍhātvoḍhābhyāmvoḍhebhyaḥ
Loc.voḍhevoḍhayoḥvoḍheṣu
Voc.voḍhavoḍhevoḍhāni





Monier-Williams Sanskrit-English Dictionary
---

वोढ [ voḍha ] [ voḍha ] m. f. n. ( fr. √ 1. [ vah ] ) led home married Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,