Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आशित

आशित /āśita/
1. съедаемый, поедаемый
2. n. пища

Adj., m./n./f.

m.sg.du.pl.
Nom.āśitaḥāśitauāśitāḥ
Gen.āśitasyaāśitayoḥāśitānām
Dat.āśitāyaāśitābhyāmāśitebhyaḥ
Instr.āśitenaāśitābhyāmāśitaiḥ
Acc.āśitamāśitauāśitān
Abl.āśitātāśitābhyāmāśitebhyaḥ
Loc.āśiteāśitayoḥāśiteṣu
Voc.āśitaāśitauāśitāḥ


f.sg.du.pl.
Nom.āśitāāśiteāśitāḥ
Gen.āśitāyāḥāśitayoḥāśitānām
Dat.āśitāyaiāśitābhyāmāśitābhyaḥ
Instr.āśitayāāśitābhyāmāśitābhiḥ
Acc.āśitāmāśiteāśitāḥ
Abl.āśitāyāḥāśitābhyāmāśitābhyaḥ
Loc.āśitāyāmāśitayoḥāśitāsu
Voc.āśiteāśiteāśitāḥ


n.sg.du.pl.
Nom.āśitamāśiteāśitāni
Gen.āśitasyaāśitayoḥāśitānām
Dat.āśitāyaāśitābhyāmāśitebhyaḥ
Instr.āśitenaāśitābhyāmāśitaiḥ
Acc.āśitamāśiteāśitāni
Abl.āśitātāśitābhyāmāśitebhyaḥ
Loc.āśiteāśitayoḥāśiteṣu
Voc.āśitaāśiteāśitāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.āśitamāśiteāśitāni
Gen.āśitasyaāśitayoḥāśitānām
Dat.āśitāyaāśitābhyāmāśitebhyaḥ
Instr.āśitenaāśitābhyāmāśitaiḥ
Acc.āśitamāśiteāśitāni
Abl.āśitātāśitābhyāmāśitebhyaḥ
Loc.āśiteāśitayoḥāśiteṣu
Voc.āśitaāśiteāśitāni



Monier-Williams Sanskrit-English Dictionary

 आशित [ āśita ] [ ā́śita m. f. n. (p.p. of the Caus. of √ 2. [  ] ) fed , boarded , satiated Lit. RV. Lit. KātyŚr. Lit. HirGṛ. Lit. R.

  given to eat (as food)

  [ āśita n. food Lit. RV.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,