Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सभ्यता

सभ्यता /sabhyatā/ f.
1) вежливость, воспитанность
2) изысканность поведения или манер

sg.du.pl.
Nom.sabhyatāsabhyatesabhyatāḥ
Gen.sabhyatāyāḥsabhyatayoḥsabhyatānām
Dat.sabhyatāyaisabhyatābhyāmsabhyatābhyaḥ
Instr.sabhyatayāsabhyatābhyāmsabhyatābhiḥ
Acc.sabhyatāmsabhyatesabhyatāḥ
Abl.sabhyatāyāḥsabhyatābhyāmsabhyatābhyaḥ
Loc.sabhyatāyāmsabhyatayoḥsabhyatāsu
Voc.sabhyatesabhyatesabhyatāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सभ्यता [ sabhyatā ] [ sábhya-tā ] f.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,