Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नारायणोपनिषद्

नारायणोपनिषद् /nārāyaṇopaniṣad/ (/nārā-yaṇa + upaniṣad/) f. назв. «Упанишады», рассказывающей о Нараяне; см. उपनिषद् 2) , नारायण 2), 3)

sg.du.pl.
Nom.nārāyaṇopaniṣatnārāyaṇopaniṣadaunārāyaṇopaniṣadaḥ
Gen.nārāyaṇopaniṣadaḥnārāyaṇopaniṣadoḥnārāyaṇopaniṣadām
Dat.nārāyaṇopaniṣadenārāyaṇopaniṣadbhyāmnārāyaṇopaniṣadbhyaḥ
Instr.nārāyaṇopaniṣadānārāyaṇopaniṣadbhyāmnārāyaṇopaniṣadbhiḥ
Acc.nārāyaṇopaniṣadamnārāyaṇopaniṣadaunārāyaṇopaniṣadaḥ
Abl.nārāyaṇopaniṣadaḥnārāyaṇopaniṣadbhyāmnārāyaṇopaniṣadbhyaḥ
Loc.nārāyaṇopaniṣadinārāyaṇopaniṣadoḥnārāyaṇopaniṣatsu
Voc.nārāyaṇopaniṣatnārāyaṇopaniṣadaunārāyaṇopaniṣadaḥ



Monier-Williams Sanskrit-English Dictionary

---

  नारायणोपनिषद् [ nārāyaṇopaniṣad ] [ nārāyaṇopaniṣad ] f. N. of an Lit. Up.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,