Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शिपिविष्ट

शिपिविष्ट /śipi-viṣṭa/ m. nom. pr. Проникнутый лучами — эпитет Шивы и Вишну; см. शिव 2 1), विष्णु 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.śipiviṣṭaḥśipiviṣṭauśipiviṣṭāḥ
Gen.śipiviṣṭasyaśipiviṣṭayoḥśipiviṣṭānām
Dat.śipiviṣṭāyaśipiviṣṭābhyāmśipiviṣṭebhyaḥ
Instr.śipiviṣṭenaśipiviṣṭābhyāmśipiviṣṭaiḥ
Acc.śipiviṣṭamśipiviṣṭauśipiviṣṭān
Abl.śipiviṣṭātśipiviṣṭābhyāmśipiviṣṭebhyaḥ
Loc.śipiviṣṭeśipiviṣṭayoḥśipiviṣṭeṣu
Voc.śipiviṣṭaśipiviṣṭauśipiviṣṭāḥ


f.sg.du.pl.
Nom.śipiviṣṭāśipiviṣṭeśipiviṣṭāḥ
Gen.śipiviṣṭāyāḥśipiviṣṭayoḥśipiviṣṭānām
Dat.śipiviṣṭāyaiśipiviṣṭābhyāmśipiviṣṭābhyaḥ
Instr.śipiviṣṭayāśipiviṣṭābhyāmśipiviṣṭābhiḥ
Acc.śipiviṣṭāmśipiviṣṭeśipiviṣṭāḥ
Abl.śipiviṣṭāyāḥśipiviṣṭābhyāmśipiviṣṭābhyaḥ
Loc.śipiviṣṭāyāmśipiviṣṭayoḥśipiviṣṭāsu
Voc.śipiviṣṭeśipiviṣṭeśipiviṣṭāḥ


n.sg.du.pl.
Nom.śipiviṣṭamśipiviṣṭeśipiviṣṭāni
Gen.śipiviṣṭasyaśipiviṣṭayoḥśipiviṣṭānām
Dat.śipiviṣṭāyaśipiviṣṭābhyāmśipiviṣṭebhyaḥ
Instr.śipiviṣṭenaśipiviṣṭābhyāmśipiviṣṭaiḥ
Acc.śipiviṣṭamśipiviṣṭeśipiviṣṭāni
Abl.śipiviṣṭātśipiviṣṭābhyāmśipiviṣṭebhyaḥ
Loc.śipiviṣṭeśipiviṣṭayoḥśipiviṣṭeṣu
Voc.śipiviṣṭaśipiviṣṭeśipiviṣṭāni





Monier-Williams Sanskrit-English Dictionary
---

  शिपिविष्ट [ śipiviṣṭa ] [ śipí -viṣṭá ] m. f. n. (accord. to Lit. Sāy.) pervaded by rays (applied to Rudra-Śiva and Vishṇu ; cf. Lit. RTL. 416) Lit. RV.

   bald-headed Lit. Āpast.

   " leprous " or " having no prepuce " Lit. L.

   superfluous Lit. Kāṭh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,