Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

साक्ष्य

साक्ष्य /sākṣya/
1. очевидный для кого-л. (-о)
2. n. см. साक्षिता

Adj., m./n./f.

m.sg.du.pl.
Nom.sākṣyaḥsākṣyausākṣyāḥ
Gen.sākṣyasyasākṣyayoḥsākṣyāṇām
Dat.sākṣyāyasākṣyābhyāmsākṣyebhyaḥ
Instr.sākṣyeṇasākṣyābhyāmsākṣyaiḥ
Acc.sākṣyamsākṣyausākṣyān
Abl.sākṣyātsākṣyābhyāmsākṣyebhyaḥ
Loc.sākṣyesākṣyayoḥsākṣyeṣu
Voc.sākṣyasākṣyausākṣyāḥ


f.sg.du.pl.
Nom.sākṣyāsākṣyesākṣyāḥ
Gen.sākṣyāyāḥsākṣyayoḥsākṣyāṇām
Dat.sākṣyāyaisākṣyābhyāmsākṣyābhyaḥ
Instr.sākṣyayāsākṣyābhyāmsākṣyābhiḥ
Acc.sākṣyāmsākṣyesākṣyāḥ
Abl.sākṣyāyāḥsākṣyābhyāmsākṣyābhyaḥ
Loc.sākṣyāyāmsākṣyayoḥsākṣyāsu
Voc.sākṣyesākṣyesākṣyāḥ


n.sg.du.pl.
Nom.sākṣyamsākṣyesākṣyāṇi
Gen.sākṣyasyasākṣyayoḥsākṣyāṇām
Dat.sākṣyāyasākṣyābhyāmsākṣyebhyaḥ
Instr.sākṣyeṇasākṣyābhyāmsākṣyaiḥ
Acc.sākṣyamsākṣyesākṣyāṇi
Abl.sākṣyātsākṣyābhyāmsākṣyebhyaḥ
Loc.sākṣyesākṣyayoḥsākṣyeṣu
Voc.sākṣyasākṣyesākṣyāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sākṣyamsākṣyesākṣyāṇi
Gen.sākṣyasyasākṣyayoḥsākṣyāṇām
Dat.sākṣyāyasākṣyābhyāmsākṣyebhyaḥ
Instr.sākṣyeṇasākṣyābhyāmsākṣyaiḥ
Acc.sākṣyamsākṣyesākṣyāṇi
Abl.sākṣyātsākṣyābhyāmsākṣyebhyaḥ
Loc.sākṣyesākṣyayoḥsākṣyeṣu
Voc.sākṣyasākṣyesākṣyāṇi



Monier-Williams Sanskrit-English Dictionary

---

 साक्ष्य [ sākṣya ] [ sākṣya ] m. f. n. visible to (comp.) Lit. BhP.

  [ sākṣya ] n. testimony , evidence , attestation ( [ °aṃ-√ kṛ ] , " to give evidence for " ) Lit. Mn. Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,